Singular | Dual | Plural | |
Nominative |
धर्मवृत्तिः
dharmavṛttiḥ |
धर्मवृत्ती
dharmavṛttī |
धर्मवृत्तयः
dharmavṛttayaḥ |
Vocative |
धर्मवृत्ते
dharmavṛtte |
धर्मवृत्ती
dharmavṛttī |
धर्मवृत्तयः
dharmavṛttayaḥ |
Accusative |
धर्मवृत्तिम्
dharmavṛttim |
धर्मवृत्ती
dharmavṛttī |
धर्मवृत्तीः
dharmavṛttīḥ |
Instrumental |
धर्मवृत्त्या
dharmavṛttyā |
धर्मवृत्तिभ्याम्
dharmavṛttibhyām |
धर्मवृत्तिभिः
dharmavṛttibhiḥ |
Dative |
धर्मवृत्तये
dharmavṛttaye धर्मवृत्त्यै dharmavṛttyai |
धर्मवृत्तिभ्याम्
dharmavṛttibhyām |
धर्मवृत्तिभ्यः
dharmavṛttibhyaḥ |
Ablative |
धर्मवृत्तेः
dharmavṛtteḥ धर्मवृत्त्याः dharmavṛttyāḥ |
धर्मवृत्तिभ्याम्
dharmavṛttibhyām |
धर्मवृत्तिभ्यः
dharmavṛttibhyaḥ |
Genitive |
धर्मवृत्तेः
dharmavṛtteḥ धर्मवृत्त्याः dharmavṛttyāḥ |
धर्मवृत्त्योः
dharmavṛttyoḥ |
धर्मवृत्तीनाम्
dharmavṛttīnām |
Locative |
धर्मवृत्तौ
dharmavṛttau धर्मवृत्त्याम् dharmavṛttyām |
धर्मवृत्त्योः
dharmavṛttyoḥ |
धर्मवृत्तिषु
dharmavṛttiṣu |