Sanskrit tools

Sanskrit declension


Declension of धर्मवृद्धा dharmavṛddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवृद्धा dharmavṛddhā
धर्मवृद्धे dharmavṛddhe
धर्मवृद्धाः dharmavṛddhāḥ
Vocative धर्मवृद्धे dharmavṛddhe
धर्मवृद्धे dharmavṛddhe
धर्मवृद्धाः dharmavṛddhāḥ
Accusative धर्मवृद्धाम् dharmavṛddhām
धर्मवृद्धे dharmavṛddhe
धर्मवृद्धाः dharmavṛddhāḥ
Instrumental धर्मवृद्धया dharmavṛddhayā
धर्मवृद्धाभ्याम् dharmavṛddhābhyām
धर्मवृद्धाभिः dharmavṛddhābhiḥ
Dative धर्मवृद्धायै dharmavṛddhāyai
धर्मवृद्धाभ्याम् dharmavṛddhābhyām
धर्मवृद्धाभ्यः dharmavṛddhābhyaḥ
Ablative धर्मवृद्धायाः dharmavṛddhāyāḥ
धर्मवृद्धाभ्याम् dharmavṛddhābhyām
धर्मवृद्धाभ्यः dharmavṛddhābhyaḥ
Genitive धर्मवृद्धायाः dharmavṛddhāyāḥ
धर्मवृद्धयोः dharmavṛddhayoḥ
धर्मवृद्धानाम् dharmavṛddhānām
Locative धर्मवृद्धायाम् dharmavṛddhāyām
धर्मवृद्धयोः dharmavṛddhayoḥ
धर्मवृद्धासु dharmavṛddhāsu