Sanskrit tools

Sanskrit declension


Declension of धर्मवृद्ध dharmavṛddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मवृद्धम् dharmavṛddham
धर्मवृद्धे dharmavṛddhe
धर्मवृद्धानि dharmavṛddhāni
Vocative धर्मवृद्ध dharmavṛddha
धर्मवृद्धे dharmavṛddhe
धर्मवृद्धानि dharmavṛddhāni
Accusative धर्मवृद्धम् dharmavṛddham
धर्मवृद्धे dharmavṛddhe
धर्मवृद्धानि dharmavṛddhāni
Instrumental धर्मवृद्धेन dharmavṛddhena
धर्मवृद्धाभ्याम् dharmavṛddhābhyām
धर्मवृद्धैः dharmavṛddhaiḥ
Dative धर्मवृद्धाय dharmavṛddhāya
धर्मवृद्धाभ्याम् dharmavṛddhābhyām
धर्मवृद्धेभ्यः dharmavṛddhebhyaḥ
Ablative धर्मवृद्धात् dharmavṛddhāt
धर्मवृद्धाभ्याम् dharmavṛddhābhyām
धर्मवृद्धेभ्यः dharmavṛddhebhyaḥ
Genitive धर्मवृद्धस्य dharmavṛddhasya
धर्मवृद्धयोः dharmavṛddhayoḥ
धर्मवृद्धानाम् dharmavṛddhānām
Locative धर्मवृद्धे dharmavṛddhe
धर्मवृद्धयोः dharmavṛddhayoḥ
धर्मवृद्धेषु dharmavṛddheṣu