Sanskrit tools

Sanskrit declension


Declension of धर्मव्यतिक्रम dharmavyatikrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मव्यतिक्रमः dharmavyatikramaḥ
धर्मव्यतिक्रमौ dharmavyatikramau
धर्मव्यतिक्रमाः dharmavyatikramāḥ
Vocative धर्मव्यतिक्रम dharmavyatikrama
धर्मव्यतिक्रमौ dharmavyatikramau
धर्मव्यतिक्रमाः dharmavyatikramāḥ
Accusative धर्मव्यतिक्रमम् dharmavyatikramam
धर्मव्यतिक्रमौ dharmavyatikramau
धर्मव्यतिक्रमान् dharmavyatikramān
Instrumental धर्मव्यतिक्रमेण dharmavyatikrameṇa
धर्मव्यतिक्रमाभ्याम् dharmavyatikramābhyām
धर्मव्यतिक्रमैः dharmavyatikramaiḥ
Dative धर्मव्यतिक्रमाय dharmavyatikramāya
धर्मव्यतिक्रमाभ्याम् dharmavyatikramābhyām
धर्मव्यतिक्रमेभ्यः dharmavyatikramebhyaḥ
Ablative धर्मव्यतिक्रमात् dharmavyatikramāt
धर्मव्यतिक्रमाभ्याम् dharmavyatikramābhyām
धर्मव्यतिक्रमेभ्यः dharmavyatikramebhyaḥ
Genitive धर्मव्यतिक्रमस्य dharmavyatikramasya
धर्मव्यतिक्रमयोः dharmavyatikramayoḥ
धर्मव्यतिक्रमाणाम् dharmavyatikramāṇām
Locative धर्मव्यतिक्रमे dharmavyatikrame
धर्मव्यतिक्रमयोः dharmavyatikramayoḥ
धर्मव्यतिक्रमेषु dharmavyatikrameṣu