| Singular | Dual | Plural |
Nominative |
धर्मव्यतिक्रमः
dharmavyatikramaḥ
|
धर्मव्यतिक्रमौ
dharmavyatikramau
|
धर्मव्यतिक्रमाः
dharmavyatikramāḥ
|
Vocative |
धर्मव्यतिक्रम
dharmavyatikrama
|
धर्मव्यतिक्रमौ
dharmavyatikramau
|
धर्मव्यतिक्रमाः
dharmavyatikramāḥ
|
Accusative |
धर्मव्यतिक्रमम्
dharmavyatikramam
|
धर्मव्यतिक्रमौ
dharmavyatikramau
|
धर्मव्यतिक्रमान्
dharmavyatikramān
|
Instrumental |
धर्मव्यतिक्रमेण
dharmavyatikrameṇa
|
धर्मव्यतिक्रमाभ्याम्
dharmavyatikramābhyām
|
धर्मव्यतिक्रमैः
dharmavyatikramaiḥ
|
Dative |
धर्मव्यतिक्रमाय
dharmavyatikramāya
|
धर्मव्यतिक्रमाभ्याम्
dharmavyatikramābhyām
|
धर्मव्यतिक्रमेभ्यः
dharmavyatikramebhyaḥ
|
Ablative |
धर्मव्यतिक्रमात्
dharmavyatikramāt
|
धर्मव्यतिक्रमाभ्याम्
dharmavyatikramābhyām
|
धर्मव्यतिक्रमेभ्यः
dharmavyatikramebhyaḥ
|
Genitive |
धर्मव्यतिक्रमस्य
dharmavyatikramasya
|
धर्मव्यतिक्रमयोः
dharmavyatikramayoḥ
|
धर्मव्यतिक्रमाणाम्
dharmavyatikramāṇām
|
Locative |
धर्मव्यतिक्रमे
dharmavyatikrame
|
धर्मव्यतिक्रमयोः
dharmavyatikramayoḥ
|
धर्मव्यतिक्रमेषु
dharmavyatikrameṣu
|