Sanskrit tools

Sanskrit declension


Declension of धर्मव्याध dharmavyādha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मव्याधः dharmavyādhaḥ
धर्मव्याधौ dharmavyādhau
धर्मव्याधाः dharmavyādhāḥ
Vocative धर्मव्याध dharmavyādha
धर्मव्याधौ dharmavyādhau
धर्मव्याधाः dharmavyādhāḥ
Accusative धर्मव्याधम् dharmavyādham
धर्मव्याधौ dharmavyādhau
धर्मव्याधान् dharmavyādhān
Instrumental धर्मव्याधेन dharmavyādhena
धर्मव्याधाभ्याम् dharmavyādhābhyām
धर्मव्याधैः dharmavyādhaiḥ
Dative धर्मव्याधाय dharmavyādhāya
धर्मव्याधाभ्याम् dharmavyādhābhyām
धर्मव्याधेभ्यः dharmavyādhebhyaḥ
Ablative धर्मव्याधात् dharmavyādhāt
धर्मव्याधाभ्याम् dharmavyādhābhyām
धर्मव्याधेभ्यः dharmavyādhebhyaḥ
Genitive धर्मव्याधस्य dharmavyādhasya
धर्मव्याधयोः dharmavyādhayoḥ
धर्मव्याधानाम् dharmavyādhānām
Locative धर्मव्याधे dharmavyādhe
धर्मव्याधयोः dharmavyādhayoḥ
धर्मव्याधेषु dharmavyādheṣu