| Singular | Dual | Plural |
Nominative |
धर्मव्याधः
dharmavyādhaḥ
|
धर्मव्याधौ
dharmavyādhau
|
धर्मव्याधाः
dharmavyādhāḥ
|
Vocative |
धर्मव्याध
dharmavyādha
|
धर्मव्याधौ
dharmavyādhau
|
धर्मव्याधाः
dharmavyādhāḥ
|
Accusative |
धर्मव्याधम्
dharmavyādham
|
धर्मव्याधौ
dharmavyādhau
|
धर्मव्याधान्
dharmavyādhān
|
Instrumental |
धर्मव्याधेन
dharmavyādhena
|
धर्मव्याधाभ्याम्
dharmavyādhābhyām
|
धर्मव्याधैः
dharmavyādhaiḥ
|
Dative |
धर्मव्याधाय
dharmavyādhāya
|
धर्मव्याधाभ्याम्
dharmavyādhābhyām
|
धर्मव्याधेभ्यः
dharmavyādhebhyaḥ
|
Ablative |
धर्मव्याधात्
dharmavyādhāt
|
धर्मव्याधाभ्याम्
dharmavyādhābhyām
|
धर्मव्याधेभ्यः
dharmavyādhebhyaḥ
|
Genitive |
धर्मव्याधस्य
dharmavyādhasya
|
धर्मव्याधयोः
dharmavyādhayoḥ
|
धर्मव्याधानाम्
dharmavyādhānām
|
Locative |
धर्मव्याधे
dharmavyādhe
|
धर्मव्याधयोः
dharmavyādhayoḥ
|
धर्मव्याधेषु
dharmavyādheṣu
|