Sanskrit tools

Sanskrit declension


Declension of धर्मशाटप्रतिच्छन्न dharmaśāṭapraticchanna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशाटप्रतिच्छन्नः dharmaśāṭapraticchannaḥ
धर्मशाटप्रतिच्छन्नौ dharmaśāṭapraticchannau
धर्मशाटप्रतिच्छन्नाः dharmaśāṭapraticchannāḥ
Vocative धर्मशाटप्रतिच्छन्न dharmaśāṭapraticchanna
धर्मशाटप्रतिच्छन्नौ dharmaśāṭapraticchannau
धर्मशाटप्रतिच्छन्नाः dharmaśāṭapraticchannāḥ
Accusative धर्मशाटप्रतिच्छन्नम् dharmaśāṭapraticchannam
धर्मशाटप्रतिच्छन्नौ dharmaśāṭapraticchannau
धर्मशाटप्रतिच्छन्नान् dharmaśāṭapraticchannān
Instrumental धर्मशाटप्रतिच्छन्नेन dharmaśāṭapraticchannena
धर्मशाटप्रतिच्छन्नाभ्याम् dharmaśāṭapraticchannābhyām
धर्मशाटप्रतिच्छन्नैः dharmaśāṭapraticchannaiḥ
Dative धर्मशाटप्रतिच्छन्नाय dharmaśāṭapraticchannāya
धर्मशाटप्रतिच्छन्नाभ्याम् dharmaśāṭapraticchannābhyām
धर्मशाटप्रतिच्छन्नेभ्यः dharmaśāṭapraticchannebhyaḥ
Ablative धर्मशाटप्रतिच्छन्नात् dharmaśāṭapraticchannāt
धर्मशाटप्रतिच्छन्नाभ्याम् dharmaśāṭapraticchannābhyām
धर्मशाटप्रतिच्छन्नेभ्यः dharmaśāṭapraticchannebhyaḥ
Genitive धर्मशाटप्रतिच्छन्नस्य dharmaśāṭapraticchannasya
धर्मशाटप्रतिच्छन्नयोः dharmaśāṭapraticchannayoḥ
धर्मशाटप्रतिच्छन्नानाम् dharmaśāṭapraticchannānām
Locative धर्मशाटप्रतिच्छन्ने dharmaśāṭapraticchanne
धर्मशाटप्रतिच्छन्नयोः dharmaśāṭapraticchannayoḥ
धर्मशाटप्रतिच्छन्नेषु dharmaśāṭapraticchanneṣu