| Singular | Dual | Plural |
Nominative |
धर्मशाटप्रतिच्छन्नम्
dharmaśāṭapraticchannam
|
धर्मशाटप्रतिच्छन्ने
dharmaśāṭapraticchanne
|
धर्मशाटप्रतिच्छन्नानि
dharmaśāṭapraticchannāni
|
Vocative |
धर्मशाटप्रतिच्छन्न
dharmaśāṭapraticchanna
|
धर्मशाटप्रतिच्छन्ने
dharmaśāṭapraticchanne
|
धर्मशाटप्रतिच्छन्नानि
dharmaśāṭapraticchannāni
|
Accusative |
धर्मशाटप्रतिच्छन्नम्
dharmaśāṭapraticchannam
|
धर्मशाटप्रतिच्छन्ने
dharmaśāṭapraticchanne
|
धर्मशाटप्रतिच्छन्नानि
dharmaśāṭapraticchannāni
|
Instrumental |
धर्मशाटप्रतिच्छन्नेन
dharmaśāṭapraticchannena
|
धर्मशाटप्रतिच्छन्नाभ्याम्
dharmaśāṭapraticchannābhyām
|
धर्मशाटप्रतिच्छन्नैः
dharmaśāṭapraticchannaiḥ
|
Dative |
धर्मशाटप्रतिच्छन्नाय
dharmaśāṭapraticchannāya
|
धर्मशाटप्रतिच्छन्नाभ्याम्
dharmaśāṭapraticchannābhyām
|
धर्मशाटप्रतिच्छन्नेभ्यः
dharmaśāṭapraticchannebhyaḥ
|
Ablative |
धर्मशाटप्रतिच्छन्नात्
dharmaśāṭapraticchannāt
|
धर्मशाटप्रतिच्छन्नाभ्याम्
dharmaśāṭapraticchannābhyām
|
धर्मशाटप्रतिच्छन्नेभ्यः
dharmaśāṭapraticchannebhyaḥ
|
Genitive |
धर्मशाटप्रतिच्छन्नस्य
dharmaśāṭapraticchannasya
|
धर्मशाटप्रतिच्छन्नयोः
dharmaśāṭapraticchannayoḥ
|
धर्मशाटप्रतिच्छन्नानाम्
dharmaśāṭapraticchannānām
|
Locative |
धर्मशाटप्रतिच्छन्ने
dharmaśāṭapraticchanne
|
धर्मशाटप्रतिच्छन्नयोः
dharmaśāṭapraticchannayoḥ
|
धर्मशाटप्रतिच्छन्नेषु
dharmaśāṭapraticchanneṣu
|