Sanskrit tools

Sanskrit declension


Declension of धर्मशासन dharmaśāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशासनम् dharmaśāsanam
धर्मशासने dharmaśāsane
धर्मशासनानि dharmaśāsanāni
Vocative धर्मशासन dharmaśāsana
धर्मशासने dharmaśāsane
धर्मशासनानि dharmaśāsanāni
Accusative धर्मशासनम् dharmaśāsanam
धर्मशासने dharmaśāsane
धर्मशासनानि dharmaśāsanāni
Instrumental धर्मशासनेन dharmaśāsanena
धर्मशासनाभ्याम् dharmaśāsanābhyām
धर्मशासनैः dharmaśāsanaiḥ
Dative धर्मशासनाय dharmaśāsanāya
धर्मशासनाभ्याम् dharmaśāsanābhyām
धर्मशासनेभ्यः dharmaśāsanebhyaḥ
Ablative धर्मशासनात् dharmaśāsanāt
धर्मशासनाभ्याम् dharmaśāsanābhyām
धर्मशासनेभ्यः dharmaśāsanebhyaḥ
Genitive धर्मशासनस्य dharmaśāsanasya
धर्मशासनयोः dharmaśāsanayoḥ
धर्मशासनानाम् dharmaśāsanānām
Locative धर्मशासने dharmaśāsane
धर्मशासनयोः dharmaśāsanayoḥ
धर्मशासनेषु dharmaśāsaneṣu