Sanskrit tools

Sanskrit declension


Declension of धर्मशास्त्रकारिका dharmaśāstrakārikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशास्त्रकारिका dharmaśāstrakārikā
धर्मशास्त्रकारिके dharmaśāstrakārike
धर्मशास्त्रकारिकाः dharmaśāstrakārikāḥ
Vocative धर्मशास्त्रकारिके dharmaśāstrakārike
धर्मशास्त्रकारिके dharmaśāstrakārike
धर्मशास्त्रकारिकाः dharmaśāstrakārikāḥ
Accusative धर्मशास्त्रकारिकाम् dharmaśāstrakārikām
धर्मशास्त्रकारिके dharmaśāstrakārike
धर्मशास्त्रकारिकाः dharmaśāstrakārikāḥ
Instrumental धर्मशास्त्रकारिकया dharmaśāstrakārikayā
धर्मशास्त्रकारिकाभ्याम् dharmaśāstrakārikābhyām
धर्मशास्त्रकारिकाभिः dharmaśāstrakārikābhiḥ
Dative धर्मशास्त्रकारिकायै dharmaśāstrakārikāyai
धर्मशास्त्रकारिकाभ्याम् dharmaśāstrakārikābhyām
धर्मशास्त्रकारिकाभ्यः dharmaśāstrakārikābhyaḥ
Ablative धर्मशास्त्रकारिकायाः dharmaśāstrakārikāyāḥ
धर्मशास्त्रकारिकाभ्याम् dharmaśāstrakārikābhyām
धर्मशास्त्रकारिकाभ्यः dharmaśāstrakārikābhyaḥ
Genitive धर्मशास्त्रकारिकायाः dharmaśāstrakārikāyāḥ
धर्मशास्त्रकारिकयोः dharmaśāstrakārikayoḥ
धर्मशास्त्रकारिकाणाम् dharmaśāstrakārikāṇām
Locative धर्मशास्त्रकारिकायाम् dharmaśāstrakārikāyām
धर्मशास्त्रकारिकयोः dharmaśāstrakārikayoḥ
धर्मशास्त्रकारिकासु dharmaśāstrakārikāsu