Sanskrit tools

Sanskrit declension


Declension of धर्मशास्त्रवचन dharmaśāstravacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशास्त्रवचनम् dharmaśāstravacanam
धर्मशास्त्रवचने dharmaśāstravacane
धर्मशास्त्रवचनानि dharmaśāstravacanāni
Vocative धर्मशास्त्रवचन dharmaśāstravacana
धर्मशास्त्रवचने dharmaśāstravacane
धर्मशास्त्रवचनानि dharmaśāstravacanāni
Accusative धर्मशास्त्रवचनम् dharmaśāstravacanam
धर्मशास्त्रवचने dharmaśāstravacane
धर्मशास्त्रवचनानि dharmaśāstravacanāni
Instrumental धर्मशास्त्रवचनेन dharmaśāstravacanena
धर्मशास्त्रवचनाभ्याम् dharmaśāstravacanābhyām
धर्मशास्त्रवचनैः dharmaśāstravacanaiḥ
Dative धर्मशास्त्रवचनाय dharmaśāstravacanāya
धर्मशास्त्रवचनाभ्याम् dharmaśāstravacanābhyām
धर्मशास्त्रवचनेभ्यः dharmaśāstravacanebhyaḥ
Ablative धर्मशास्त्रवचनात् dharmaśāstravacanāt
धर्मशास्त्रवचनाभ्याम् dharmaśāstravacanābhyām
धर्मशास्त्रवचनेभ्यः dharmaśāstravacanebhyaḥ
Genitive धर्मशास्त्रवचनस्य dharmaśāstravacanasya
धर्मशास्त्रवचनयोः dharmaśāstravacanayoḥ
धर्मशास्त्रवचनानाम् dharmaśāstravacanānām
Locative धर्मशास्त्रवचने dharmaśāstravacane
धर्मशास्त्रवचनयोः dharmaśāstravacanayoḥ
धर्मशास्त्रवचनेषु dharmaśāstravacaneṣu