| Singular | Dual | Plural |
Nominative |
धर्मशास्त्रवचनम्
dharmaśāstravacanam
|
धर्मशास्त्रवचने
dharmaśāstravacane
|
धर्मशास्त्रवचनानि
dharmaśāstravacanāni
|
Vocative |
धर्मशास्त्रवचन
dharmaśāstravacana
|
धर्मशास्त्रवचने
dharmaśāstravacane
|
धर्मशास्त्रवचनानि
dharmaśāstravacanāni
|
Accusative |
धर्मशास्त्रवचनम्
dharmaśāstravacanam
|
धर्मशास्त्रवचने
dharmaśāstravacane
|
धर्मशास्त्रवचनानि
dharmaśāstravacanāni
|
Instrumental |
धर्मशास्त्रवचनेन
dharmaśāstravacanena
|
धर्मशास्त्रवचनाभ्याम्
dharmaśāstravacanābhyām
|
धर्मशास्त्रवचनैः
dharmaśāstravacanaiḥ
|
Dative |
धर्मशास्त्रवचनाय
dharmaśāstravacanāya
|
धर्मशास्त्रवचनाभ्याम्
dharmaśāstravacanābhyām
|
धर्मशास्त्रवचनेभ्यः
dharmaśāstravacanebhyaḥ
|
Ablative |
धर्मशास्त्रवचनात्
dharmaśāstravacanāt
|
धर्मशास्त्रवचनाभ्याम्
dharmaśāstravacanābhyām
|
धर्मशास्त्रवचनेभ्यः
dharmaśāstravacanebhyaḥ
|
Genitive |
धर्मशास्त्रवचनस्य
dharmaśāstravacanasya
|
धर्मशास्त्रवचनयोः
dharmaśāstravacanayoḥ
|
धर्मशास्त्रवचनानाम्
dharmaśāstravacanānām
|
Locative |
धर्मशास्त्रवचने
dharmaśāstravacane
|
धर्मशास्त्रवचनयोः
dharmaśāstravacanayoḥ
|
धर्मशास्त्रवचनेषु
dharmaśāstravacaneṣu
|