Sanskrit tools

Sanskrit declension


Declension of धर्मशास्त्रसंग्रह dharmaśāstrasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशास्त्रसंग्रहः dharmaśāstrasaṁgrahaḥ
धर्मशास्त्रसंग्रहौ dharmaśāstrasaṁgrahau
धर्मशास्त्रसंग्रहाः dharmaśāstrasaṁgrahāḥ
Vocative धर्मशास्त्रसंग्रह dharmaśāstrasaṁgraha
धर्मशास्त्रसंग्रहौ dharmaśāstrasaṁgrahau
धर्मशास्त्रसंग्रहाः dharmaśāstrasaṁgrahāḥ
Accusative धर्मशास्त्रसंग्रहम् dharmaśāstrasaṁgraham
धर्मशास्त्रसंग्रहौ dharmaśāstrasaṁgrahau
धर्मशास्त्रसंग्रहान् dharmaśāstrasaṁgrahān
Instrumental धर्मशास्त्रसंग्रहेण dharmaśāstrasaṁgraheṇa
धर्मशास्त्रसंग्रहाभ्याम् dharmaśāstrasaṁgrahābhyām
धर्मशास्त्रसंग्रहैः dharmaśāstrasaṁgrahaiḥ
Dative धर्मशास्त्रसंग्रहाय dharmaśāstrasaṁgrahāya
धर्मशास्त्रसंग्रहाभ्याम् dharmaśāstrasaṁgrahābhyām
धर्मशास्त्रसंग्रहेभ्यः dharmaśāstrasaṁgrahebhyaḥ
Ablative धर्मशास्त्रसंग्रहात् dharmaśāstrasaṁgrahāt
धर्मशास्त्रसंग्रहाभ्याम् dharmaśāstrasaṁgrahābhyām
धर्मशास्त्रसंग्रहेभ्यः dharmaśāstrasaṁgrahebhyaḥ
Genitive धर्मशास्त्रसंग्रहस्य dharmaśāstrasaṁgrahasya
धर्मशास्त्रसंग्रहयोः dharmaśāstrasaṁgrahayoḥ
धर्मशास्त्रसंग्रहाणाम् dharmaśāstrasaṁgrahāṇām
Locative धर्मशास्त्रसंग्रहे dharmaśāstrasaṁgrahe
धर्मशास्त्रसंग्रहयोः dharmaśāstrasaṁgrahayoḥ
धर्मशास्त्रसंग्रहेषु dharmaśāstrasaṁgraheṣu