Sanskrit tools

Sanskrit declension


Declension of धर्मशास्त्रसंग्रहश्लोक dharmaśāstrasaṁgrahaśloka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशास्त्रसंग्रहश्लोकः dharmaśāstrasaṁgrahaślokaḥ
धर्मशास्त्रसंग्रहश्लोकौ dharmaśāstrasaṁgrahaślokau
धर्मशास्त्रसंग्रहश्लोकाः dharmaśāstrasaṁgrahaślokāḥ
Vocative धर्मशास्त्रसंग्रहश्लोक dharmaśāstrasaṁgrahaśloka
धर्मशास्त्रसंग्रहश्लोकौ dharmaśāstrasaṁgrahaślokau
धर्मशास्त्रसंग्रहश्लोकाः dharmaśāstrasaṁgrahaślokāḥ
Accusative धर्मशास्त्रसंग्रहश्लोकम् dharmaśāstrasaṁgrahaślokam
धर्मशास्त्रसंग्रहश्लोकौ dharmaśāstrasaṁgrahaślokau
धर्मशास्त्रसंग्रहश्लोकान् dharmaśāstrasaṁgrahaślokān
Instrumental धर्मशास्त्रसंग्रहश्लोकेन dharmaśāstrasaṁgrahaślokena
धर्मशास्त्रसंग्रहश्लोकाभ्याम् dharmaśāstrasaṁgrahaślokābhyām
धर्मशास्त्रसंग्रहश्लोकैः dharmaśāstrasaṁgrahaślokaiḥ
Dative धर्मशास्त्रसंग्रहश्लोकाय dharmaśāstrasaṁgrahaślokāya
धर्मशास्त्रसंग्रहश्लोकाभ्याम् dharmaśāstrasaṁgrahaślokābhyām
धर्मशास्त्रसंग्रहश्लोकेभ्यः dharmaśāstrasaṁgrahaślokebhyaḥ
Ablative धर्मशास्त्रसंग्रहश्लोकात् dharmaśāstrasaṁgrahaślokāt
धर्मशास्त्रसंग्रहश्लोकाभ्याम् dharmaśāstrasaṁgrahaślokābhyām
धर्मशास्त्रसंग्रहश्लोकेभ्यः dharmaśāstrasaṁgrahaślokebhyaḥ
Genitive धर्मशास्त्रसंग्रहश्लोकस्य dharmaśāstrasaṁgrahaślokasya
धर्मशास्त्रसंग्रहश्लोकयोः dharmaśāstrasaṁgrahaślokayoḥ
धर्मशास्त्रसंग्रहश्लोकानाम् dharmaśāstrasaṁgrahaślokānām
Locative धर्मशास्त्रसंग्रहश्लोके dharmaśāstrasaṁgrahaśloke
धर्मशास्त्रसंग्रहश्लोकयोः dharmaśāstrasaṁgrahaślokayoḥ
धर्मशास्त्रसंग्रहश्लोकेषु dharmaśāstrasaṁgrahaślokeṣu