Sanskrit tools

Sanskrit declension


Declension of धर्मशास्त्रसर्वस्व dharmaśāstrasarvasva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशास्त्रसर्वस्वम् dharmaśāstrasarvasvam
धर्मशास्त्रसर्वस्वे dharmaśāstrasarvasve
धर्मशास्त्रसर्वस्वानि dharmaśāstrasarvasvāni
Vocative धर्मशास्त्रसर्वस्व dharmaśāstrasarvasva
धर्मशास्त्रसर्वस्वे dharmaśāstrasarvasve
धर्मशास्त्रसर्वस्वानि dharmaśāstrasarvasvāni
Accusative धर्मशास्त्रसर्वस्वम् dharmaśāstrasarvasvam
धर्मशास्त्रसर्वस्वे dharmaśāstrasarvasve
धर्मशास्त्रसर्वस्वानि dharmaśāstrasarvasvāni
Instrumental धर्मशास्त्रसर्वस्वेन dharmaśāstrasarvasvena
धर्मशास्त्रसर्वस्वाभ्याम् dharmaśāstrasarvasvābhyām
धर्मशास्त्रसर्वस्वैः dharmaśāstrasarvasvaiḥ
Dative धर्मशास्त्रसर्वस्वाय dharmaśāstrasarvasvāya
धर्मशास्त्रसर्वस्वाभ्याम् dharmaśāstrasarvasvābhyām
धर्मशास्त्रसर्वस्वेभ्यः dharmaśāstrasarvasvebhyaḥ
Ablative धर्मशास्त्रसर्वस्वात् dharmaśāstrasarvasvāt
धर्मशास्त्रसर्वस्वाभ्याम् dharmaśāstrasarvasvābhyām
धर्मशास्त्रसर्वस्वेभ्यः dharmaśāstrasarvasvebhyaḥ
Genitive धर्मशास्त्रसर्वस्वस्य dharmaśāstrasarvasvasya
धर्मशास्त्रसर्वस्वयोः dharmaśāstrasarvasvayoḥ
धर्मशास्त्रसर्वस्वानाम् dharmaśāstrasarvasvānām
Locative धर्मशास्त्रसर्वस्वे dharmaśāstrasarvasve
धर्मशास्त्रसर्वस्वयोः dharmaśāstrasarvasvayoḥ
धर्मशास्त्रसर्वस्वेषु dharmaśāstrasarvasveṣu