Sanskrit tools

Sanskrit declension


Declension of धर्मशील dharmaśīla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मशीलम् dharmaśīlam
धर्मशीले dharmaśīle
धर्मशीलानि dharmaśīlāni
Vocative धर्मशील dharmaśīla
धर्मशीले dharmaśīle
धर्मशीलानि dharmaśīlāni
Accusative धर्मशीलम् dharmaśīlam
धर्मशीले dharmaśīle
धर्मशीलानि dharmaśīlāni
Instrumental धर्मशीलेन dharmaśīlena
धर्मशीलाभ्याम् dharmaśīlābhyām
धर्मशीलैः dharmaśīlaiḥ
Dative धर्मशीलाय dharmaśīlāya
धर्मशीलाभ्याम् dharmaśīlābhyām
धर्मशीलेभ्यः dharmaśīlebhyaḥ
Ablative धर्मशीलात् dharmaśīlāt
धर्मशीलाभ्याम् dharmaśīlābhyām
धर्मशीलेभ्यः dharmaśīlebhyaḥ
Genitive धर्मशीलस्य dharmaśīlasya
धर्मशीलयोः dharmaśīlayoḥ
धर्मशीलानाम् dharmaśīlānām
Locative धर्मशीले dharmaśīle
धर्मशीलयोः dharmaśīlayoḥ
धर्मशीलेषु dharmaśīleṣu