| Singular | Dual | Plural |
Nominative |
धर्मसंसृतः
dharmasaṁsṛtaḥ
|
धर्मसंसृतौ
dharmasaṁsṛtau
|
धर्मसंसृताः
dharmasaṁsṛtāḥ
|
Vocative |
धर्मसंसृत
dharmasaṁsṛta
|
धर्मसंसृतौ
dharmasaṁsṛtau
|
धर्मसंसृताः
dharmasaṁsṛtāḥ
|
Accusative |
धर्मसंसृतम्
dharmasaṁsṛtam
|
धर्मसंसृतौ
dharmasaṁsṛtau
|
धर्मसंसृतान्
dharmasaṁsṛtān
|
Instrumental |
धर्मसंसृतेन
dharmasaṁsṛtena
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृतैः
dharmasaṁsṛtaiḥ
|
Dative |
धर्मसंसृताय
dharmasaṁsṛtāya
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृतेभ्यः
dharmasaṁsṛtebhyaḥ
|
Ablative |
धर्मसंसृतात्
dharmasaṁsṛtāt
|
धर्मसंसृताभ्याम्
dharmasaṁsṛtābhyām
|
धर्मसंसृतेभ्यः
dharmasaṁsṛtebhyaḥ
|
Genitive |
धर्मसंसृतस्य
dharmasaṁsṛtasya
|
धर्मसंसृतयोः
dharmasaṁsṛtayoḥ
|
धर्मसंसृतानाम्
dharmasaṁsṛtānām
|
Locative |
धर्मसंसृते
dharmasaṁsṛte
|
धर्मसंसृतयोः
dharmasaṁsṛtayoḥ
|
धर्मसंसृतेषु
dharmasaṁsṛteṣu
|