Sanskrit tools

Sanskrit declension


Declension of धर्मसंसृत dharmasaṁsṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंसृतः dharmasaṁsṛtaḥ
धर्मसंसृतौ dharmasaṁsṛtau
धर्मसंसृताः dharmasaṁsṛtāḥ
Vocative धर्मसंसृत dharmasaṁsṛta
धर्मसंसृतौ dharmasaṁsṛtau
धर्मसंसृताः dharmasaṁsṛtāḥ
Accusative धर्मसंसृतम् dharmasaṁsṛtam
धर्मसंसृतौ dharmasaṁsṛtau
धर्मसंसृतान् dharmasaṁsṛtān
Instrumental धर्मसंसृतेन dharmasaṁsṛtena
धर्मसंसृताभ्याम् dharmasaṁsṛtābhyām
धर्मसंसृतैः dharmasaṁsṛtaiḥ
Dative धर्मसंसृताय dharmasaṁsṛtāya
धर्मसंसृताभ्याम् dharmasaṁsṛtābhyām
धर्मसंसृतेभ्यः dharmasaṁsṛtebhyaḥ
Ablative धर्मसंसृतात् dharmasaṁsṛtāt
धर्मसंसृताभ्याम् dharmasaṁsṛtābhyām
धर्मसंसृतेभ्यः dharmasaṁsṛtebhyaḥ
Genitive धर्मसंसृतस्य dharmasaṁsṛtasya
धर्मसंसृतयोः dharmasaṁsṛtayoḥ
धर्मसंसृतानाम् dharmasaṁsṛtānām
Locative धर्मसंसृते dharmasaṁsṛte
धर्मसंसृतयोः dharmasaṁsṛtayoḥ
धर्मसंसृतेषु dharmasaṁsṛteṣu