| Singular | Dual | Plural |
Nominative |
धर्मसंहिता
dharmasaṁhitā
|
धर्मसंहिते
dharmasaṁhite
|
धर्मसंहिताः
dharmasaṁhitāḥ
|
Vocative |
धर्मसंहिते
dharmasaṁhite
|
धर्मसंहिते
dharmasaṁhite
|
धर्मसंहिताः
dharmasaṁhitāḥ
|
Accusative |
धर्मसंहिताम्
dharmasaṁhitām
|
धर्मसंहिते
dharmasaṁhite
|
धर्मसंहिताः
dharmasaṁhitāḥ
|
Instrumental |
धर्मसंहितया
dharmasaṁhitayā
|
धर्मसंहिताभ्याम्
dharmasaṁhitābhyām
|
धर्मसंहिताभिः
dharmasaṁhitābhiḥ
|
Dative |
धर्मसंहितायै
dharmasaṁhitāyai
|
धर्मसंहिताभ्याम्
dharmasaṁhitābhyām
|
धर्मसंहिताभ्यः
dharmasaṁhitābhyaḥ
|
Ablative |
धर्मसंहितायाः
dharmasaṁhitāyāḥ
|
धर्मसंहिताभ्याम्
dharmasaṁhitābhyām
|
धर्मसंहिताभ्यः
dharmasaṁhitābhyaḥ
|
Genitive |
धर्मसंहितायाः
dharmasaṁhitāyāḥ
|
धर्मसंहितयोः
dharmasaṁhitayoḥ
|
धर्मसंहितानाम्
dharmasaṁhitānām
|
Locative |
धर्मसंहितायाम्
dharmasaṁhitāyām
|
धर्मसंहितयोः
dharmasaṁhitayoḥ
|
धर्मसंहितासु
dharmasaṁhitāsu
|