Sanskrit tools

Sanskrit declension


Declension of धर्मसंहिता dharmasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंहिता dharmasaṁhitā
धर्मसंहिते dharmasaṁhite
धर्मसंहिताः dharmasaṁhitāḥ
Vocative धर्मसंहिते dharmasaṁhite
धर्मसंहिते dharmasaṁhite
धर्मसंहिताः dharmasaṁhitāḥ
Accusative धर्मसंहिताम् dharmasaṁhitām
धर्मसंहिते dharmasaṁhite
धर्मसंहिताः dharmasaṁhitāḥ
Instrumental धर्मसंहितया dharmasaṁhitayā
धर्मसंहिताभ्याम् dharmasaṁhitābhyām
धर्मसंहिताभिः dharmasaṁhitābhiḥ
Dative धर्मसंहितायै dharmasaṁhitāyai
धर्मसंहिताभ्याम् dharmasaṁhitābhyām
धर्मसंहिताभ्यः dharmasaṁhitābhyaḥ
Ablative धर्मसंहितायाः dharmasaṁhitāyāḥ
धर्मसंहिताभ्याम् dharmasaṁhitābhyām
धर्मसंहिताभ्यः dharmasaṁhitābhyaḥ
Genitive धर्मसंहितायाः dharmasaṁhitāyāḥ
धर्मसंहितयोः dharmasaṁhitayoḥ
धर्मसंहितानाम् dharmasaṁhitānām
Locative धर्मसंहितायाम् dharmasaṁhitāyām
धर्मसंहितयोः dharmasaṁhitayoḥ
धर्मसंहितासु dharmasaṁhitāsu