Sanskrit tools

Sanskrit declension


Declension of धर्मसङ्ग dharmasaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसङ्गः dharmasaṅgaḥ
धर्मसङ्गौ dharmasaṅgau
धर्मसङ्गाः dharmasaṅgāḥ
Vocative धर्मसङ्ग dharmasaṅga
धर्मसङ्गौ dharmasaṅgau
धर्मसङ्गाः dharmasaṅgāḥ
Accusative धर्मसङ्गम् dharmasaṅgam
धर्मसङ्गौ dharmasaṅgau
धर्मसङ्गान् dharmasaṅgān
Instrumental धर्मसङ्गेन dharmasaṅgena
धर्मसङ्गाभ्याम् dharmasaṅgābhyām
धर्मसङ्गैः dharmasaṅgaiḥ
Dative धर्मसङ्गाय dharmasaṅgāya
धर्मसङ्गाभ्याम् dharmasaṅgābhyām
धर्मसङ्गेभ्यः dharmasaṅgebhyaḥ
Ablative धर्मसङ्गात् dharmasaṅgāt
धर्मसङ्गाभ्याम् dharmasaṅgābhyām
धर्मसङ्गेभ्यः dharmasaṅgebhyaḥ
Genitive धर्मसङ्गस्य dharmasaṅgasya
धर्मसङ्गयोः dharmasaṅgayoḥ
धर्मसङ्गानाम् dharmasaṅgānām
Locative धर्मसङ्गे dharmasaṅge
धर्मसङ्गयोः dharmasaṅgayoḥ
धर्मसङ्गेषु dharmasaṅgeṣu