| Singular | Dual | Plural |
Nominative |
धर्मसङ्गः
dharmasaṅgaḥ
|
धर्मसङ्गौ
dharmasaṅgau
|
धर्मसङ्गाः
dharmasaṅgāḥ
|
Vocative |
धर्मसङ्ग
dharmasaṅga
|
धर्मसङ्गौ
dharmasaṅgau
|
धर्मसङ्गाः
dharmasaṅgāḥ
|
Accusative |
धर्मसङ्गम्
dharmasaṅgam
|
धर्मसङ्गौ
dharmasaṅgau
|
धर्मसङ्गान्
dharmasaṅgān
|
Instrumental |
धर्मसङ्गेन
dharmasaṅgena
|
धर्मसङ्गाभ्याम्
dharmasaṅgābhyām
|
धर्मसङ्गैः
dharmasaṅgaiḥ
|
Dative |
धर्मसङ्गाय
dharmasaṅgāya
|
धर्मसङ्गाभ्याम्
dharmasaṅgābhyām
|
धर्मसङ्गेभ्यः
dharmasaṅgebhyaḥ
|
Ablative |
धर्मसङ्गात्
dharmasaṅgāt
|
धर्मसङ्गाभ्याम्
dharmasaṅgābhyām
|
धर्मसङ्गेभ्यः
dharmasaṅgebhyaḥ
|
Genitive |
धर्मसङ्गस्य
dharmasaṅgasya
|
धर्मसङ्गयोः
dharmasaṅgayoḥ
|
धर्मसङ्गानाम्
dharmasaṅgānām
|
Locative |
धर्मसङ्गे
dharmasaṅge
|
धर्मसङ्गयोः
dharmasaṅgayoḥ
|
धर्मसङ्गेषु
dharmasaṅgeṣu
|