Sanskrit tools

Sanskrit declension


Declension of धर्मसंगर dharmasaṁgara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंगरः dharmasaṁgaraḥ
धर्मसंगरौ dharmasaṁgarau
धर्मसंगराः dharmasaṁgarāḥ
Vocative धर्मसंगर dharmasaṁgara
धर्मसंगरौ dharmasaṁgarau
धर्मसंगराः dharmasaṁgarāḥ
Accusative धर्मसंगरम् dharmasaṁgaram
धर्मसंगरौ dharmasaṁgarau
धर्मसंगरान् dharmasaṁgarān
Instrumental धर्मसंगरेण dharmasaṁgareṇa
धर्मसंगराभ्याम् dharmasaṁgarābhyām
धर्मसंगरैः dharmasaṁgaraiḥ
Dative धर्मसंगराय dharmasaṁgarāya
धर्मसंगराभ्याम् dharmasaṁgarābhyām
धर्मसंगरेभ्यः dharmasaṁgarebhyaḥ
Ablative धर्मसंगरात् dharmasaṁgarāt
धर्मसंगराभ्याम् dharmasaṁgarābhyām
धर्मसंगरेभ्यः dharmasaṁgarebhyaḥ
Genitive धर्मसंगरस्य dharmasaṁgarasya
धर्मसंगरयोः dharmasaṁgarayoḥ
धर्मसंगराणाम् dharmasaṁgarāṇām
Locative धर्मसंगरे dharmasaṁgare
धर्मसंगरयोः dharmasaṁgarayoḥ
धर्मसंगरेषु dharmasaṁgareṣu