Singular | Dual | Plural | |
Nominative |
धर्मसंगीतिः
dharmasaṁgītiḥ |
धर्मसंगीती
dharmasaṁgītī |
धर्मसंगीतयः
dharmasaṁgītayaḥ |
Vocative |
धर्मसंगीते
dharmasaṁgīte |
धर्मसंगीती
dharmasaṁgītī |
धर्मसंगीतयः
dharmasaṁgītayaḥ |
Accusative |
धर्मसंगीतिम्
dharmasaṁgītim |
धर्मसंगीती
dharmasaṁgītī |
धर्मसंगीतीः
dharmasaṁgītīḥ |
Instrumental |
धर्मसंगीत्या
dharmasaṁgītyā |
धर्मसंगीतिभ्याम्
dharmasaṁgītibhyām |
धर्मसंगीतिभिः
dharmasaṁgītibhiḥ |
Dative |
धर्मसंगीतये
dharmasaṁgītaye धर्मसंगीत्यै dharmasaṁgītyai |
धर्मसंगीतिभ्याम्
dharmasaṁgītibhyām |
धर्मसंगीतिभ्यः
dharmasaṁgītibhyaḥ |
Ablative |
धर्मसंगीतेः
dharmasaṁgīteḥ धर्मसंगीत्याः dharmasaṁgītyāḥ |
धर्मसंगीतिभ्याम्
dharmasaṁgītibhyām |
धर्मसंगीतिभ्यः
dharmasaṁgītibhyaḥ |
Genitive |
धर्मसंगीतेः
dharmasaṁgīteḥ धर्मसंगीत्याः dharmasaṁgītyāḥ |
धर्मसंगीत्योः
dharmasaṁgītyoḥ |
धर्मसंगीतीनाम्
dharmasaṁgītīnām |
Locative |
धर्मसंगीतौ
dharmasaṁgītau धर्मसंगीत्याम् dharmasaṁgītyām |
धर्मसंगीत्योः
dharmasaṁgītyoḥ |
धर्मसंगीतिषु
dharmasaṁgītiṣu |