Sanskrit tools

Sanskrit declension


Declension of धर्मसंगीति dharmasaṁgīti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंगीतिः dharmasaṁgītiḥ
धर्मसंगीती dharmasaṁgītī
धर्मसंगीतयः dharmasaṁgītayaḥ
Vocative धर्मसंगीते dharmasaṁgīte
धर्मसंगीती dharmasaṁgītī
धर्मसंगीतयः dharmasaṁgītayaḥ
Accusative धर्मसंगीतिम् dharmasaṁgītim
धर्मसंगीती dharmasaṁgītī
धर्मसंगीतीः dharmasaṁgītīḥ
Instrumental धर्मसंगीत्या dharmasaṁgītyā
धर्मसंगीतिभ्याम् dharmasaṁgītibhyām
धर्मसंगीतिभिः dharmasaṁgītibhiḥ
Dative धर्मसंगीतये dharmasaṁgītaye
धर्मसंगीत्यै dharmasaṁgītyai
धर्मसंगीतिभ्याम् dharmasaṁgītibhyām
धर्मसंगीतिभ्यः dharmasaṁgītibhyaḥ
Ablative धर्मसंगीतेः dharmasaṁgīteḥ
धर्मसंगीत्याः dharmasaṁgītyāḥ
धर्मसंगीतिभ्याम् dharmasaṁgītibhyām
धर्मसंगीतिभ्यः dharmasaṁgītibhyaḥ
Genitive धर्मसंगीतेः dharmasaṁgīteḥ
धर्मसंगीत्याः dharmasaṁgītyāḥ
धर्मसंगीत्योः dharmasaṁgītyoḥ
धर्मसंगीतीनाम् dharmasaṁgītīnām
Locative धर्मसंगीतौ dharmasaṁgītau
धर्मसंगीत्याम् dharmasaṁgītyām
धर्मसंगीत्योः dharmasaṁgītyoḥ
धर्मसंगीतिषु dharmasaṁgītiṣu