Sanskrit tools

Sanskrit declension


Declension of धर्मसंग्रह dharmasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसंग्रहः dharmasaṁgrahaḥ
धर्मसंग्रहौ dharmasaṁgrahau
धर्मसंग्रहाः dharmasaṁgrahāḥ
Vocative धर्मसंग्रह dharmasaṁgraha
धर्मसंग्रहौ dharmasaṁgrahau
धर्मसंग्रहाः dharmasaṁgrahāḥ
Accusative धर्मसंग्रहम् dharmasaṁgraham
धर्मसंग्रहौ dharmasaṁgrahau
धर्मसंग्रहान् dharmasaṁgrahān
Instrumental धर्मसंग्रहेण dharmasaṁgraheṇa
धर्मसंग्रहाभ्याम् dharmasaṁgrahābhyām
धर्मसंग्रहैः dharmasaṁgrahaiḥ
Dative धर्मसंग्रहाय dharmasaṁgrahāya
धर्मसंग्रहाभ्याम् dharmasaṁgrahābhyām
धर्मसंग्रहेभ्यः dharmasaṁgrahebhyaḥ
Ablative धर्मसंग्रहात् dharmasaṁgrahāt
धर्मसंग्रहाभ्याम् dharmasaṁgrahābhyām
धर्मसंग्रहेभ्यः dharmasaṁgrahebhyaḥ
Genitive धर्मसंग्रहस्य dharmasaṁgrahasya
धर्मसंग्रहयोः dharmasaṁgrahayoḥ
धर्मसंग्रहाणाम् dharmasaṁgrahāṇām
Locative धर्मसंग्रहे dharmasaṁgrahe
धर्मसंग्रहयोः dharmasaṁgrahayoḥ
धर्मसंग्रहेषु dharmasaṁgraheṣu