| Singular | Dual | Plural |
Nominative |
धर्मसंग्रहः
dharmasaṁgrahaḥ
|
धर्मसंग्रहौ
dharmasaṁgrahau
|
धर्मसंग्रहाः
dharmasaṁgrahāḥ
|
Vocative |
धर्मसंग्रह
dharmasaṁgraha
|
धर्मसंग्रहौ
dharmasaṁgrahau
|
धर्मसंग्रहाः
dharmasaṁgrahāḥ
|
Accusative |
धर्मसंग्रहम्
dharmasaṁgraham
|
धर्मसंग्रहौ
dharmasaṁgrahau
|
धर्मसंग्रहान्
dharmasaṁgrahān
|
Instrumental |
धर्मसंग्रहेण
dharmasaṁgraheṇa
|
धर्मसंग्रहाभ्याम्
dharmasaṁgrahābhyām
|
धर्मसंग्रहैः
dharmasaṁgrahaiḥ
|
Dative |
धर्मसंग्रहाय
dharmasaṁgrahāya
|
धर्मसंग्रहाभ्याम्
dharmasaṁgrahābhyām
|
धर्मसंग्रहेभ्यः
dharmasaṁgrahebhyaḥ
|
Ablative |
धर्मसंग्रहात्
dharmasaṁgrahāt
|
धर्मसंग्रहाभ्याम्
dharmasaṁgrahābhyām
|
धर्मसंग्रहेभ्यः
dharmasaṁgrahebhyaḥ
|
Genitive |
धर्मसंग्रहस्य
dharmasaṁgrahasya
|
धर्मसंग्रहयोः
dharmasaṁgrahayoḥ
|
धर्मसंग्रहाणाम्
dharmasaṁgrahāṇām
|
Locative |
धर्मसंग्रहे
dharmasaṁgrahe
|
धर्मसंग्रहयोः
dharmasaṁgrahayoḥ
|
धर्मसंग्रहेषु
dharmasaṁgraheṣu
|