| Singular | Dual | Plural |
Nominative |
धर्मसंज्ञम्
dharmasaṁjñam
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञानि
dharmasaṁjñāni
|
Vocative |
धर्मसंज्ञ
dharmasaṁjña
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञानि
dharmasaṁjñāni
|
Accusative |
धर्मसंज्ञम्
dharmasaṁjñam
|
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञानि
dharmasaṁjñāni
|
Instrumental |
धर्मसंज्ञेन
dharmasaṁjñena
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञैः
dharmasaṁjñaiḥ
|
Dative |
धर्मसंज्ञाय
dharmasaṁjñāya
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञेभ्यः
dharmasaṁjñebhyaḥ
|
Ablative |
धर्मसंज्ञात्
dharmasaṁjñāt
|
धर्मसंज्ञाभ्याम्
dharmasaṁjñābhyām
|
धर्मसंज्ञेभ्यः
dharmasaṁjñebhyaḥ
|
Genitive |
धर्मसंज्ञस्य
dharmasaṁjñasya
|
धर्मसंज्ञयोः
dharmasaṁjñayoḥ
|
धर्मसंज्ञानाम्
dharmasaṁjñānām
|
Locative |
धर्मसंज्ञे
dharmasaṁjñe
|
धर्मसंज्ञयोः
dharmasaṁjñayoḥ
|
धर्मसंज्ञेषु
dharmasaṁjñeṣu
|