Sanskrit tools

Sanskrit declension


Declension of धर्मसत्यव्रत dharmasatyavrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसत्यव्रतः dharmasatyavrataḥ
धर्मसत्यव्रतौ dharmasatyavratau
धर्मसत्यव्रताः dharmasatyavratāḥ
Vocative धर्मसत्यव्रत dharmasatyavrata
धर्मसत्यव्रतौ dharmasatyavratau
धर्मसत्यव्रताः dharmasatyavratāḥ
Accusative धर्मसत्यव्रतम् dharmasatyavratam
धर्मसत्यव्रतौ dharmasatyavratau
धर्मसत्यव्रतान् dharmasatyavratān
Instrumental धर्मसत्यव्रतेन dharmasatyavratena
धर्मसत्यव्रताभ्याम् dharmasatyavratābhyām
धर्मसत्यव्रतैः dharmasatyavrataiḥ
Dative धर्मसत्यव्रताय dharmasatyavratāya
धर्मसत्यव्रताभ्याम् dharmasatyavratābhyām
धर्मसत्यव्रतेभ्यः dharmasatyavratebhyaḥ
Ablative धर्मसत्यव्रतात् dharmasatyavratāt
धर्मसत्यव्रताभ्याम् dharmasatyavratābhyām
धर्मसत्यव्रतेभ्यः dharmasatyavratebhyaḥ
Genitive धर्मसत्यव्रतस्य dharmasatyavratasya
धर्मसत्यव्रतयोः dharmasatyavratayoḥ
धर्मसत्यव्रतानाम् dharmasatyavratānām
Locative धर्मसत्यव्रते dharmasatyavrate
धर्मसत्यव्रतयोः dharmasatyavratayoḥ
धर्मसत्यव्रतेषु dharmasatyavrateṣu