| Singular | Dual | Plural |
Nominative |
धर्मसत्यव्रतम्
dharmasatyavratam
|
धर्मसत्यव्रते
dharmasatyavrate
|
धर्मसत्यव्रतानि
dharmasatyavratāni
|
Vocative |
धर्मसत्यव्रत
dharmasatyavrata
|
धर्मसत्यव्रते
dharmasatyavrate
|
धर्मसत्यव्रतानि
dharmasatyavratāni
|
Accusative |
धर्मसत्यव्रतम्
dharmasatyavratam
|
धर्मसत्यव्रते
dharmasatyavrate
|
धर्मसत्यव्रतानि
dharmasatyavratāni
|
Instrumental |
धर्मसत्यव्रतेन
dharmasatyavratena
|
धर्मसत्यव्रताभ्याम्
dharmasatyavratābhyām
|
धर्मसत्यव्रतैः
dharmasatyavrataiḥ
|
Dative |
धर्मसत्यव्रताय
dharmasatyavratāya
|
धर्मसत्यव्रताभ्याम्
dharmasatyavratābhyām
|
धर्मसत्यव्रतेभ्यः
dharmasatyavratebhyaḥ
|
Ablative |
धर्मसत्यव्रतात्
dharmasatyavratāt
|
धर्मसत्यव्रताभ्याम्
dharmasatyavratābhyām
|
धर्मसत्यव्रतेभ्यः
dharmasatyavratebhyaḥ
|
Genitive |
धर्मसत्यव्रतस्य
dharmasatyavratasya
|
धर्मसत्यव्रतयोः
dharmasatyavratayoḥ
|
धर्मसत्यव्रतानाम्
dharmasatyavratānām
|
Locative |
धर्मसत्यव्रते
dharmasatyavrate
|
धर्मसत्यव्रतयोः
dharmasatyavratayoḥ
|
धर्मसत्यव्रतेषु
dharmasatyavrateṣu
|