Sanskrit tools

Sanskrit declension


Declension of धर्मसत्यव्रतेयु dharmasatyavrateyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसत्यव्रतेयुः dharmasatyavrateyuḥ
धर्मसत्यव्रतेयू dharmasatyavrateyū
धर्मसत्यव्रतेयवः dharmasatyavrateyavaḥ
Vocative धर्मसत्यव्रतेयो dharmasatyavrateyo
धर्मसत्यव्रतेयू dharmasatyavrateyū
धर्मसत्यव्रतेयवः dharmasatyavrateyavaḥ
Accusative धर्मसत्यव्रतेयुम् dharmasatyavrateyum
धर्मसत्यव्रतेयू dharmasatyavrateyū
धर्मसत्यव्रतेयून् dharmasatyavrateyūn
Instrumental धर्मसत्यव्रतेयुना dharmasatyavrateyunā
धर्मसत्यव्रतेयुभ्याम् dharmasatyavrateyubhyām
धर्मसत्यव्रतेयुभिः dharmasatyavrateyubhiḥ
Dative धर्मसत्यव्रतेयवे dharmasatyavrateyave
धर्मसत्यव्रतेयुभ्याम् dharmasatyavrateyubhyām
धर्मसत्यव्रतेयुभ्यः dharmasatyavrateyubhyaḥ
Ablative धर्मसत्यव्रतेयोः dharmasatyavrateyoḥ
धर्मसत्यव्रतेयुभ्याम् dharmasatyavrateyubhyām
धर्मसत्यव्रतेयुभ्यः dharmasatyavrateyubhyaḥ
Genitive धर्मसत्यव्रतेयोः dharmasatyavrateyoḥ
धर्मसत्यव्रतेय्वोः dharmasatyavrateyvoḥ
धर्मसत्यव्रतेयूनाम् dharmasatyavrateyūnām
Locative धर्मसत्यव्रतेयौ dharmasatyavrateyau
धर्मसत्यव्रतेय्वोः dharmasatyavrateyvoḥ
धर्मसत्यव्रतेयुषु dharmasatyavrateyuṣu