| Singular | Dual | Plural |
Nominative |
धर्मसत्यव्रतेयुः
dharmasatyavrateyuḥ
|
धर्मसत्यव्रतेयू
dharmasatyavrateyū
|
धर्मसत्यव्रतेयवः
dharmasatyavrateyavaḥ
|
Vocative |
धर्मसत्यव्रतेयो
dharmasatyavrateyo
|
धर्मसत्यव्रतेयू
dharmasatyavrateyū
|
धर्मसत्यव्रतेयवः
dharmasatyavrateyavaḥ
|
Accusative |
धर्मसत्यव्रतेयुम्
dharmasatyavrateyum
|
धर्मसत्यव्रतेयू
dharmasatyavrateyū
|
धर्मसत्यव्रतेयून्
dharmasatyavrateyūn
|
Instrumental |
धर्मसत्यव्रतेयुना
dharmasatyavrateyunā
|
धर्मसत्यव्रतेयुभ्याम्
dharmasatyavrateyubhyām
|
धर्मसत्यव्रतेयुभिः
dharmasatyavrateyubhiḥ
|
Dative |
धर्मसत्यव्रतेयवे
dharmasatyavrateyave
|
धर्मसत्यव्रतेयुभ्याम्
dharmasatyavrateyubhyām
|
धर्मसत्यव्रतेयुभ्यः
dharmasatyavrateyubhyaḥ
|
Ablative |
धर्मसत्यव्रतेयोः
dharmasatyavrateyoḥ
|
धर्मसत्यव्रतेयुभ्याम्
dharmasatyavrateyubhyām
|
धर्मसत्यव्रतेयुभ्यः
dharmasatyavrateyubhyaḥ
|
Genitive |
धर्मसत्यव्रतेयोः
dharmasatyavrateyoḥ
|
धर्मसत्यव्रतेय्वोः
dharmasatyavrateyvoḥ
|
धर्मसत्यव्रतेयूनाम्
dharmasatyavrateyūnām
|
Locative |
धर्मसत्यव्रतेयौ
dharmasatyavrateyau
|
धर्मसत्यव्रतेय्वोः
dharmasatyavrateyvoḥ
|
धर्मसत्यव्रतेयुषु
dharmasatyavrateyuṣu
|