| Singular | Dual | Plural |
Nominative |
धर्मसंतानसूः
dharmasaṁtānasūḥ
|
धर्मसंतानस्वौ
dharmasaṁtānasvau
|
धर्मसंतानस्वः
dharmasaṁtānasvaḥ
|
Vocative |
धर्मसंतानसूः
dharmasaṁtānasūḥ
|
धर्मसंतानस्वौ
dharmasaṁtānasvau
|
धर्मसंतानस्वः
dharmasaṁtānasvaḥ
|
Accusative |
धर्मसंतानस्वम्
dharmasaṁtānasvam
|
धर्मसंतानस्वौ
dharmasaṁtānasvau
|
धर्मसंतानस्वः
dharmasaṁtānasvaḥ
|
Instrumental |
धर्मसंतानस्वा
dharmasaṁtānasvā
|
धर्मसंतानसूभ्याम्
dharmasaṁtānasūbhyām
|
धर्मसंतानसूभिः
dharmasaṁtānasūbhiḥ
|
Dative |
धर्मसंतानस्वे
dharmasaṁtānasve
|
धर्मसंतानसूभ्याम्
dharmasaṁtānasūbhyām
|
धर्मसंतानसूभ्यः
dharmasaṁtānasūbhyaḥ
|
Ablative |
धर्मसंतानस्वः
dharmasaṁtānasvaḥ
|
धर्मसंतानसूभ्याम्
dharmasaṁtānasūbhyām
|
धर्मसंतानसूभ्यः
dharmasaṁtānasūbhyaḥ
|
Genitive |
धर्मसंतानस्वः
dharmasaṁtānasvaḥ
|
धर्मसंतानस्वोः
dharmasaṁtānasvoḥ
|
धर्मसंतानस्वाम्
dharmasaṁtānasvām
|
Locative |
धर्मसंतानस्वि
dharmasaṁtānasvi
|
धर्मसंतानस्वोः
dharmasaṁtānasvoḥ
|
धर्मसंतानसूषु
dharmasaṁtānasūṣu
|