Sanskrit tools

Sanskrit declension


Declension of धर्मसंतानसू dharmasaṁtānasū, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative धर्मसंतानसूः dharmasaṁtānasūḥ
धर्मसंतानस्वौ dharmasaṁtānasvau
धर्मसंतानस्वः dharmasaṁtānasvaḥ
Vocative धर्मसंतानसूः dharmasaṁtānasūḥ
धर्मसंतानस्वौ dharmasaṁtānasvau
धर्मसंतानस्वः dharmasaṁtānasvaḥ
Accusative धर्मसंतानस्वम् dharmasaṁtānasvam
धर्मसंतानस्वौ dharmasaṁtānasvau
धर्मसंतानस्वः dharmasaṁtānasvaḥ
Instrumental धर्मसंतानस्वा dharmasaṁtānasvā
धर्मसंतानसूभ्याम् dharmasaṁtānasūbhyām
धर्मसंतानसूभिः dharmasaṁtānasūbhiḥ
Dative धर्मसंतानस्वे dharmasaṁtānasve
धर्मसंतानसूभ्याम् dharmasaṁtānasūbhyām
धर्मसंतानसूभ्यः dharmasaṁtānasūbhyaḥ
Ablative धर्मसंतानस्वः dharmasaṁtānasvaḥ
धर्मसंतानसूभ्याम् dharmasaṁtānasūbhyām
धर्मसंतानसूभ्यः dharmasaṁtānasūbhyaḥ
Genitive धर्मसंतानस्वः dharmasaṁtānasvaḥ
धर्मसंतानस्वोः dharmasaṁtānasvoḥ
धर्मसंतानस्वाम् dharmasaṁtānasvām
Locative धर्मसंतानस्वि dharmasaṁtānasvi
धर्मसंतानस्वोः dharmasaṁtānasvoḥ
धर्मसंतानसूषु dharmasaṁtānasūṣu