| Singular | Dual | Plural |
Nominative |
धर्मसम्प्रदायदीपिका
dharmasampradāyadīpikā
|
धर्मसम्प्रदायदीपिके
dharmasampradāyadīpike
|
धर्मसम्प्रदायदीपिकाः
dharmasampradāyadīpikāḥ
|
Vocative |
धर्मसम्प्रदायदीपिके
dharmasampradāyadīpike
|
धर्मसम्प्रदायदीपिके
dharmasampradāyadīpike
|
धर्मसम्प्रदायदीपिकाः
dharmasampradāyadīpikāḥ
|
Accusative |
धर्मसम्प्रदायदीपिकाम्
dharmasampradāyadīpikām
|
धर्मसम्प्रदायदीपिके
dharmasampradāyadīpike
|
धर्मसम्प्रदायदीपिकाः
dharmasampradāyadīpikāḥ
|
Instrumental |
धर्मसम्प्रदायदीपिकया
dharmasampradāyadīpikayā
|
धर्मसम्प्रदायदीपिकाभ्याम्
dharmasampradāyadīpikābhyām
|
धर्मसम्प्रदायदीपिकाभिः
dharmasampradāyadīpikābhiḥ
|
Dative |
धर्मसम्प्रदायदीपिकायै
dharmasampradāyadīpikāyai
|
धर्मसम्प्रदायदीपिकाभ्याम्
dharmasampradāyadīpikābhyām
|
धर्मसम्प्रदायदीपिकाभ्यः
dharmasampradāyadīpikābhyaḥ
|
Ablative |
धर्मसम्प्रदायदीपिकायाः
dharmasampradāyadīpikāyāḥ
|
धर्मसम्प्रदायदीपिकाभ्याम्
dharmasampradāyadīpikābhyām
|
धर्मसम्प्रदायदीपिकाभ्यः
dharmasampradāyadīpikābhyaḥ
|
Genitive |
धर्मसम्प्रदायदीपिकायाः
dharmasampradāyadīpikāyāḥ
|
धर्मसम्प्रदायदीपिकयोः
dharmasampradāyadīpikayoḥ
|
धर्मसम्प्रदायदीपिकानाम्
dharmasampradāyadīpikānām
|
Locative |
धर्मसम्प्रदायदीपिकायाम्
dharmasampradāyadīpikāyām
|
धर्मसम्प्रदायदीपिकयोः
dharmasampradāyadīpikayoḥ
|
धर्मसम्प्रदायदीपिकासु
dharmasampradāyadīpikāsu
|