Sanskrit tools

Sanskrit declension


Declension of धर्मसम्प्रदायदीपिका dharmasampradāyadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसम्प्रदायदीपिका dharmasampradāyadīpikā
धर्मसम्प्रदायदीपिके dharmasampradāyadīpike
धर्मसम्प्रदायदीपिकाः dharmasampradāyadīpikāḥ
Vocative धर्मसम्प्रदायदीपिके dharmasampradāyadīpike
धर्मसम्प्रदायदीपिके dharmasampradāyadīpike
धर्मसम्प्रदायदीपिकाः dharmasampradāyadīpikāḥ
Accusative धर्मसम्प्रदायदीपिकाम् dharmasampradāyadīpikām
धर्मसम्प्रदायदीपिके dharmasampradāyadīpike
धर्मसम्प्रदायदीपिकाः dharmasampradāyadīpikāḥ
Instrumental धर्मसम्प्रदायदीपिकया dharmasampradāyadīpikayā
धर्मसम्प्रदायदीपिकाभ्याम् dharmasampradāyadīpikābhyām
धर्मसम्प्रदायदीपिकाभिः dharmasampradāyadīpikābhiḥ
Dative धर्मसम्प्रदायदीपिकायै dharmasampradāyadīpikāyai
धर्मसम्प्रदायदीपिकाभ्याम् dharmasampradāyadīpikābhyām
धर्मसम्प्रदायदीपिकाभ्यः dharmasampradāyadīpikābhyaḥ
Ablative धर्मसम्प्रदायदीपिकायाः dharmasampradāyadīpikāyāḥ
धर्मसम्प्रदायदीपिकाभ्याम् dharmasampradāyadīpikābhyām
धर्मसम्प्रदायदीपिकाभ्यः dharmasampradāyadīpikābhyaḥ
Genitive धर्मसम्प्रदायदीपिकायाः dharmasampradāyadīpikāyāḥ
धर्मसम्प्रदायदीपिकयोः dharmasampradāyadīpikayoḥ
धर्मसम्प्रदायदीपिकानाम् dharmasampradāyadīpikānām
Locative धर्मसम्प्रदायदीपिकायाम् dharmasampradāyadīpikāyām
धर्मसम्प्रदायदीपिकयोः dharmasampradāyadīpikayoḥ
धर्मसम्प्रदायदीपिकासु dharmasampradāyadīpikāsu