Sanskrit tools

Sanskrit declension


Declension of धर्मसाधन dharmasādhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसाधनम् dharmasādhanam
धर्मसाधने dharmasādhane
धर्मसाधनानि dharmasādhanāni
Vocative धर्मसाधन dharmasādhana
धर्मसाधने dharmasādhane
धर्मसाधनानि dharmasādhanāni
Accusative धर्मसाधनम् dharmasādhanam
धर्मसाधने dharmasādhane
धर्मसाधनानि dharmasādhanāni
Instrumental धर्मसाधनेन dharmasādhanena
धर्मसाधनाभ्याम् dharmasādhanābhyām
धर्मसाधनैः dharmasādhanaiḥ
Dative धर्मसाधनाय dharmasādhanāya
धर्मसाधनाभ्याम् dharmasādhanābhyām
धर्मसाधनेभ्यः dharmasādhanebhyaḥ
Ablative धर्मसाधनात् dharmasādhanāt
धर्मसाधनाभ्याम् dharmasādhanābhyām
धर्मसाधनेभ्यः dharmasādhanebhyaḥ
Genitive धर्मसाधनस्य dharmasādhanasya
धर्मसाधनयोः dharmasādhanayoḥ
धर्मसाधनानाम् dharmasādhanānām
Locative धर्मसाधने dharmasādhane
धर्मसाधनयोः dharmasādhanayoḥ
धर्मसाधनेषु dharmasādhaneṣu