| Singular | Dual | Plural |
Nominative |
धर्मसाधनम्
dharmasādhanam
|
धर्मसाधने
dharmasādhane
|
धर्मसाधनानि
dharmasādhanāni
|
Vocative |
धर्मसाधन
dharmasādhana
|
धर्मसाधने
dharmasādhane
|
धर्मसाधनानि
dharmasādhanāni
|
Accusative |
धर्मसाधनम्
dharmasādhanam
|
धर्मसाधने
dharmasādhane
|
धर्मसाधनानि
dharmasādhanāni
|
Instrumental |
धर्मसाधनेन
dharmasādhanena
|
धर्मसाधनाभ्याम्
dharmasādhanābhyām
|
धर्मसाधनैः
dharmasādhanaiḥ
|
Dative |
धर्मसाधनाय
dharmasādhanāya
|
धर्मसाधनाभ्याम्
dharmasādhanābhyām
|
धर्मसाधनेभ्यः
dharmasādhanebhyaḥ
|
Ablative |
धर्मसाधनात्
dharmasādhanāt
|
धर्मसाधनाभ्याम्
dharmasādhanābhyām
|
धर्मसाधनेभ्यः
dharmasādhanebhyaḥ
|
Genitive |
धर्मसाधनस्य
dharmasādhanasya
|
धर्मसाधनयोः
dharmasādhanayoḥ
|
धर्मसाधनानाम्
dharmasādhanānām
|
Locative |
धर्मसाधने
dharmasādhane
|
धर्मसाधनयोः
dharmasādhanayoḥ
|
धर्मसाधनेषु
dharmasādhaneṣu
|