Sanskrit tools

Sanskrit declension


Declension of धर्मसार dharmasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसारः dharmasāraḥ
धर्मसारौ dharmasārau
धर्मसाराः dharmasārāḥ
Vocative धर्मसार dharmasāra
धर्मसारौ dharmasārau
धर्मसाराः dharmasārāḥ
Accusative धर्मसारम् dharmasāram
धर्मसारौ dharmasārau
धर्मसारान् dharmasārān
Instrumental धर्मसारेण dharmasāreṇa
धर्मसाराभ्याम् dharmasārābhyām
धर्मसारैः dharmasāraiḥ
Dative धर्मसाराय dharmasārāya
धर्मसाराभ्याम् dharmasārābhyām
धर्मसारेभ्यः dharmasārebhyaḥ
Ablative धर्मसारात् dharmasārāt
धर्मसाराभ्याम् dharmasārābhyām
धर्मसारेभ्यः dharmasārebhyaḥ
Genitive धर्मसारस्य dharmasārasya
धर्मसारयोः dharmasārayoḥ
धर्मसाराणाम् dharmasārāṇām
Locative धर्मसारे dharmasāre
धर्मसारयोः dharmasārayoḥ
धर्मसारेषु dharmasāreṣu