| Singular | Dual | Plural |
Nominative |
धर्मसारः
dharmasāraḥ
|
धर्मसारौ
dharmasārau
|
धर्मसाराः
dharmasārāḥ
|
Vocative |
धर्मसार
dharmasāra
|
धर्मसारौ
dharmasārau
|
धर्मसाराः
dharmasārāḥ
|
Accusative |
धर्मसारम्
dharmasāram
|
धर्मसारौ
dharmasārau
|
धर्मसारान्
dharmasārān
|
Instrumental |
धर्मसारेण
dharmasāreṇa
|
धर्मसाराभ्याम्
dharmasārābhyām
|
धर्मसारैः
dharmasāraiḥ
|
Dative |
धर्मसाराय
dharmasārāya
|
धर्मसाराभ्याम्
dharmasārābhyām
|
धर्मसारेभ्यः
dharmasārebhyaḥ
|
Ablative |
धर्मसारात्
dharmasārāt
|
धर्मसाराभ्याम्
dharmasārābhyām
|
धर्मसारेभ्यः
dharmasārebhyaḥ
|
Genitive |
धर्मसारस्य
dharmasārasya
|
धर्मसारयोः
dharmasārayoḥ
|
धर्मसाराणाम्
dharmasārāṇām
|
Locative |
धर्मसारे
dharmasāre
|
धर्मसारयोः
dharmasārayoḥ
|
धर्मसारेषु
dharmasāreṣu
|