| Singular | Dual | Plural |
Nominative |
धर्मसावर्णिः
dharmasāvarṇiḥ
|
धर्मसावर्णी
dharmasāvarṇī
|
धर्मसावर्णयः
dharmasāvarṇayaḥ
|
Vocative |
धर्मसावर्णे
dharmasāvarṇe
|
धर्मसावर्णी
dharmasāvarṇī
|
धर्मसावर्णयः
dharmasāvarṇayaḥ
|
Accusative |
धर्मसावर्णिम्
dharmasāvarṇim
|
धर्मसावर्णी
dharmasāvarṇī
|
धर्मसावर्णीन्
dharmasāvarṇīn
|
Instrumental |
धर्मसावर्णिना
dharmasāvarṇinā
|
धर्मसावर्णिभ्याम्
dharmasāvarṇibhyām
|
धर्मसावर्णिभिः
dharmasāvarṇibhiḥ
|
Dative |
धर्मसावर्णये
dharmasāvarṇaye
|
धर्मसावर्णिभ्याम्
dharmasāvarṇibhyām
|
धर्मसावर्णिभ्यः
dharmasāvarṇibhyaḥ
|
Ablative |
धर्मसावर्णेः
dharmasāvarṇeḥ
|
धर्मसावर्णिभ्याम्
dharmasāvarṇibhyām
|
धर्मसावर्णिभ्यः
dharmasāvarṇibhyaḥ
|
Genitive |
धर्मसावर्णेः
dharmasāvarṇeḥ
|
धर्मसावर्ण्योः
dharmasāvarṇyoḥ
|
धर्मसावर्णीनाम्
dharmasāvarṇīnām
|
Locative |
धर्मसावर्णौ
dharmasāvarṇau
|
धर्मसावर्ण्योः
dharmasāvarṇyoḥ
|
धर्मसावर्णिषु
dharmasāvarṇiṣu
|