Sanskrit tools

Sanskrit declension


Declension of धर्मसावर्णिक dharmasāvarṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसावर्णिकः dharmasāvarṇikaḥ
धर्मसावर्णिकौ dharmasāvarṇikau
धर्मसावर्णिकाः dharmasāvarṇikāḥ
Vocative धर्मसावर्णिक dharmasāvarṇika
धर्मसावर्णिकौ dharmasāvarṇikau
धर्मसावर्णिकाः dharmasāvarṇikāḥ
Accusative धर्मसावर्णिकम् dharmasāvarṇikam
धर्मसावर्णिकौ dharmasāvarṇikau
धर्मसावर्णिकान् dharmasāvarṇikān
Instrumental धर्मसावर्णिकेन dharmasāvarṇikena
धर्मसावर्णिकाभ्याम् dharmasāvarṇikābhyām
धर्मसावर्णिकैः dharmasāvarṇikaiḥ
Dative धर्मसावर्णिकाय dharmasāvarṇikāya
धर्मसावर्णिकाभ्याम् dharmasāvarṇikābhyām
धर्मसावर्णिकेभ्यः dharmasāvarṇikebhyaḥ
Ablative धर्मसावर्णिकात् dharmasāvarṇikāt
धर्मसावर्णिकाभ्याम् dharmasāvarṇikābhyām
धर्मसावर्णिकेभ्यः dharmasāvarṇikebhyaḥ
Genitive धर्मसावर्णिकस्य dharmasāvarṇikasya
धर्मसावर्णिकयोः dharmasāvarṇikayoḥ
धर्मसावर्णिकानाम् dharmasāvarṇikānām
Locative धर्मसावर्णिके dharmasāvarṇike
धर्मसावर्णिकयोः dharmasāvarṇikayoḥ
धर्मसावर्णिकेषु dharmasāvarṇikeṣu