| Singular | Dual | Plural |
Nominative |
धर्मसावर्णिकः
dharmasāvarṇikaḥ
|
धर्मसावर्णिकौ
dharmasāvarṇikau
|
धर्मसावर्णिकाः
dharmasāvarṇikāḥ
|
Vocative |
धर्मसावर्णिक
dharmasāvarṇika
|
धर्मसावर्णिकौ
dharmasāvarṇikau
|
धर्मसावर्णिकाः
dharmasāvarṇikāḥ
|
Accusative |
धर्मसावर्णिकम्
dharmasāvarṇikam
|
धर्मसावर्णिकौ
dharmasāvarṇikau
|
धर्मसावर्णिकान्
dharmasāvarṇikān
|
Instrumental |
धर्मसावर्णिकेन
dharmasāvarṇikena
|
धर्मसावर्णिकाभ्याम्
dharmasāvarṇikābhyām
|
धर्मसावर्णिकैः
dharmasāvarṇikaiḥ
|
Dative |
धर्मसावर्णिकाय
dharmasāvarṇikāya
|
धर्मसावर्णिकाभ्याम्
dharmasāvarṇikābhyām
|
धर्मसावर्णिकेभ्यः
dharmasāvarṇikebhyaḥ
|
Ablative |
धर्मसावर्णिकात्
dharmasāvarṇikāt
|
धर्मसावर्णिकाभ्याम्
dharmasāvarṇikābhyām
|
धर्मसावर्णिकेभ्यः
dharmasāvarṇikebhyaḥ
|
Genitive |
धर्मसावर्णिकस्य
dharmasāvarṇikasya
|
धर्मसावर्णिकयोः
dharmasāvarṇikayoḥ
|
धर्मसावर्णिकानाम्
dharmasāvarṇikānām
|
Locative |
धर्मसावर्णिके
dharmasāvarṇike
|
धर्मसावर्णिकयोः
dharmasāvarṇikayoḥ
|
धर्मसावर्णिकेषु
dharmasāvarṇikeṣu
|