| Singular | Dual | Plural |
Nominative |
धर्मसूक्तम्
dharmasūktam
|
धर्मसूक्ते
dharmasūkte
|
धर्मसूक्तानि
dharmasūktāni
|
Vocative |
धर्मसूक्त
dharmasūkta
|
धर्मसूक्ते
dharmasūkte
|
धर्मसूक्तानि
dharmasūktāni
|
Accusative |
धर्मसूक्तम्
dharmasūktam
|
धर्मसूक्ते
dharmasūkte
|
धर्मसूक्तानि
dharmasūktāni
|
Instrumental |
धर्मसूक्तेन
dharmasūktena
|
धर्मसूक्ताभ्याम्
dharmasūktābhyām
|
धर्मसूक्तैः
dharmasūktaiḥ
|
Dative |
धर्मसूक्ताय
dharmasūktāya
|
धर्मसूक्ताभ्याम्
dharmasūktābhyām
|
धर्मसूक्तेभ्यः
dharmasūktebhyaḥ
|
Ablative |
धर्मसूक्तात्
dharmasūktāt
|
धर्मसूक्ताभ्याम्
dharmasūktābhyām
|
धर्मसूक्तेभ्यः
dharmasūktebhyaḥ
|
Genitive |
धर्मसूक्तस्य
dharmasūktasya
|
धर्मसूक्तयोः
dharmasūktayoḥ
|
धर्मसूक्तानाम्
dharmasūktānām
|
Locative |
धर्मसूक्ते
dharmasūkte
|
धर्मसूक्तयोः
dharmasūktayoḥ
|
धर्मसूक्तेषु
dharmasūkteṣu
|