Sanskrit tools

Sanskrit declension


Declension of धर्मसूक्त dharmasūkta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसूक्तम् dharmasūktam
धर्मसूक्ते dharmasūkte
धर्मसूक्तानि dharmasūktāni
Vocative धर्मसूक्त dharmasūkta
धर्मसूक्ते dharmasūkte
धर्मसूक्तानि dharmasūktāni
Accusative धर्मसूक्तम् dharmasūktam
धर्मसूक्ते dharmasūkte
धर्मसूक्तानि dharmasūktāni
Instrumental धर्मसूक्तेन dharmasūktena
धर्मसूक्ताभ्याम् dharmasūktābhyām
धर्मसूक्तैः dharmasūktaiḥ
Dative धर्मसूक्ताय dharmasūktāya
धर्मसूक्ताभ्याम् dharmasūktābhyām
धर्मसूक्तेभ्यः dharmasūktebhyaḥ
Ablative धर्मसूक्तात् dharmasūktāt
धर्मसूक्ताभ्याम् dharmasūktābhyām
धर्मसूक्तेभ्यः dharmasūktebhyaḥ
Genitive धर्मसूक्तस्य dharmasūktasya
धर्मसूक्तयोः dharmasūktayoḥ
धर्मसूक्तानाम् dharmasūktānām
Locative धर्मसूक्ते dharmasūkte
धर्मसूक्तयोः dharmasūktayoḥ
धर्मसूक्तेषु dharmasūkteṣu