Sanskrit tools

Sanskrit declension


Declension of धर्मसेवन dharmasevana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मसेवनम् dharmasevanam
धर्मसेवने dharmasevane
धर्मसेवनानि dharmasevanāni
Vocative धर्मसेवन dharmasevana
धर्मसेवने dharmasevane
धर्मसेवनानि dharmasevanāni
Accusative धर्मसेवनम् dharmasevanam
धर्मसेवने dharmasevane
धर्मसेवनानि dharmasevanāni
Instrumental धर्मसेवनेन dharmasevanena
धर्मसेवनाभ्याम् dharmasevanābhyām
धर्मसेवनैः dharmasevanaiḥ
Dative धर्मसेवनाय dharmasevanāya
धर्मसेवनाभ्याम् dharmasevanābhyām
धर्मसेवनेभ्यः dharmasevanebhyaḥ
Ablative धर्मसेवनात् dharmasevanāt
धर्मसेवनाभ्याम् dharmasevanābhyām
धर्मसेवनेभ्यः dharmasevanebhyaḥ
Genitive धर्मसेवनस्य dharmasevanasya
धर्मसेवनयोः dharmasevanayoḥ
धर्मसेवनानाम् dharmasevanānām
Locative धर्मसेवने dharmasevane
धर्मसेवनयोः dharmasevanayoḥ
धर्मसेवनेषु dharmasevaneṣu