| Singular | Dual | Plural |
Nominative |
धर्मस्थविरः
dharmasthaviraḥ
|
धर्मस्थविरौ
dharmasthavirau
|
धर्मस्थविराः
dharmasthavirāḥ
|
Vocative |
धर्मस्थविर
dharmasthavira
|
धर्मस्थविरौ
dharmasthavirau
|
धर्मस्थविराः
dharmasthavirāḥ
|
Accusative |
धर्मस्थविरम्
dharmasthaviram
|
धर्मस्थविरौ
dharmasthavirau
|
धर्मस्थविरान्
dharmasthavirān
|
Instrumental |
धर्मस्थविरेण
dharmasthavireṇa
|
धर्मस्थविराभ्याम्
dharmasthavirābhyām
|
धर्मस्थविरैः
dharmasthaviraiḥ
|
Dative |
धर्मस्थविराय
dharmasthavirāya
|
धर्मस्थविराभ्याम्
dharmasthavirābhyām
|
धर्मस्थविरेभ्यः
dharmasthavirebhyaḥ
|
Ablative |
धर्मस्थविरात्
dharmasthavirāt
|
धर्मस्थविराभ्याम्
dharmasthavirābhyām
|
धर्मस्थविरेभ्यः
dharmasthavirebhyaḥ
|
Genitive |
धर्मस्थविरस्य
dharmasthavirasya
|
धर्मस्थविरयोः
dharmasthavirayoḥ
|
धर्मस्थविराणाम्
dharmasthavirāṇām
|
Locative |
धर्मस्थविरे
dharmasthavire
|
धर्मस्थविरयोः
dharmasthavirayoḥ
|
धर्मस्थविरेषु
dharmasthavireṣu
|