| Singular | Dual | Plural |
Nominative |
धर्मस्थूणाराजः
dharmasthūṇārājaḥ
|
धर्मस्थूणाराजौ
dharmasthūṇārājau
|
धर्मस्थूणाराजाः
dharmasthūṇārājāḥ
|
Vocative |
धर्मस्थूणाराज
dharmasthūṇārāja
|
धर्मस्थूणाराजौ
dharmasthūṇārājau
|
धर्मस्थूणाराजाः
dharmasthūṇārājāḥ
|
Accusative |
धर्मस्थूणाराजम्
dharmasthūṇārājam
|
धर्मस्थूणाराजौ
dharmasthūṇārājau
|
धर्मस्थूणाराजान्
dharmasthūṇārājān
|
Instrumental |
धर्मस्थूणाराजेन
dharmasthūṇārājena
|
धर्मस्थूणाराजाभ्याम्
dharmasthūṇārājābhyām
|
धर्मस्थूणाराजैः
dharmasthūṇārājaiḥ
|
Dative |
धर्मस्थूणाराजाय
dharmasthūṇārājāya
|
धर्मस्थूणाराजाभ्याम्
dharmasthūṇārājābhyām
|
धर्मस्थूणाराजेभ्यः
dharmasthūṇārājebhyaḥ
|
Ablative |
धर्मस्थूणाराजात्
dharmasthūṇārājāt
|
धर्मस्थूणाराजाभ्याम्
dharmasthūṇārājābhyām
|
धर्मस्थूणाराजेभ्यः
dharmasthūṇārājebhyaḥ
|
Genitive |
धर्मस्थूणाराजस्य
dharmasthūṇārājasya
|
धर्मस्थूणाराजयोः
dharmasthūṇārājayoḥ
|
धर्मस्थूणाराजानाम्
dharmasthūṇārājānām
|
Locative |
धर्मस्थूणाराजे
dharmasthūṇārāje
|
धर्मस्थूणाराजयोः
dharmasthūṇārājayoḥ
|
धर्मस्थूणाराजेषु
dharmasthūṇārājeṣu
|