Sanskrit tools

Sanskrit declension


Declension of धर्मस्थूणाराज dharmasthūṇārāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मस्थूणाराजः dharmasthūṇārājaḥ
धर्मस्थूणाराजौ dharmasthūṇārājau
धर्मस्थूणाराजाः dharmasthūṇārājāḥ
Vocative धर्मस्थूणाराज dharmasthūṇārāja
धर्मस्थूणाराजौ dharmasthūṇārājau
धर्मस्थूणाराजाः dharmasthūṇārājāḥ
Accusative धर्मस्थूणाराजम् dharmasthūṇārājam
धर्मस्थूणाराजौ dharmasthūṇārājau
धर्मस्थूणाराजान् dharmasthūṇārājān
Instrumental धर्मस्थूणाराजेन dharmasthūṇārājena
धर्मस्थूणाराजाभ्याम् dharmasthūṇārājābhyām
धर्मस्थूणाराजैः dharmasthūṇārājaiḥ
Dative धर्मस्थूणाराजाय dharmasthūṇārājāya
धर्मस्थूणाराजाभ्याम् dharmasthūṇārājābhyām
धर्मस्थूणाराजेभ्यः dharmasthūṇārājebhyaḥ
Ablative धर्मस्थूणाराजात् dharmasthūṇārājāt
धर्मस्थूणाराजाभ्याम् dharmasthūṇārājābhyām
धर्मस्थूणाराजेभ्यः dharmasthūṇārājebhyaḥ
Genitive धर्मस्थूणाराजस्य dharmasthūṇārājasya
धर्मस्थूणाराजयोः dharmasthūṇārājayoḥ
धर्मस्थूणाराजानाम् dharmasthūṇārājānām
Locative धर्मस्थूणाराजे dharmasthūṇārāje
धर्मस्थूणाराजयोः dharmasthūṇārājayoḥ
धर्मस्थूणाराजेषु dharmasthūṇārājeṣu