| Singular | Dual | Plural |
Nominative |
धर्मस्मारकः
dharmasmārakaḥ
|
धर्मस्मारकौ
dharmasmārakau
|
धर्मस्मारकाः
dharmasmārakāḥ
|
Vocative |
धर्मस्मारक
dharmasmāraka
|
धर्मस्मारकौ
dharmasmārakau
|
धर्मस्मारकाः
dharmasmārakāḥ
|
Accusative |
धर्मस्मारकम्
dharmasmārakam
|
धर्मस्मारकौ
dharmasmārakau
|
धर्मस्मारकान्
dharmasmārakān
|
Instrumental |
धर्मस्मारकेण
dharmasmārakeṇa
|
धर्मस्मारकाभ्याम्
dharmasmārakābhyām
|
धर्मस्मारकैः
dharmasmārakaiḥ
|
Dative |
धर्मस्मारकाय
dharmasmārakāya
|
धर्मस्मारकाभ्याम्
dharmasmārakābhyām
|
धर्मस्मारकेभ्यः
dharmasmārakebhyaḥ
|
Ablative |
धर्मस्मारकात्
dharmasmārakāt
|
धर्मस्मारकाभ्याम्
dharmasmārakābhyām
|
धर्मस्मारकेभ्यः
dharmasmārakebhyaḥ
|
Genitive |
धर्मस्मारकस्य
dharmasmārakasya
|
धर्मस्मारकयोः
dharmasmārakayoḥ
|
धर्मस्मारकाणाम्
dharmasmārakāṇām
|
Locative |
धर्मस्मारके
dharmasmārake
|
धर्मस्मारकयोः
dharmasmārakayoḥ
|
धर्मस्मारकेषु
dharmasmārakeṣu
|