Sanskrit tools

Sanskrit declension


Declension of धर्मस्मारक dharmasmāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मस्मारकः dharmasmārakaḥ
धर्मस्मारकौ dharmasmārakau
धर्मस्मारकाः dharmasmārakāḥ
Vocative धर्मस्मारक dharmasmāraka
धर्मस्मारकौ dharmasmārakau
धर्मस्मारकाः dharmasmārakāḥ
Accusative धर्मस्मारकम् dharmasmārakam
धर्मस्मारकौ dharmasmārakau
धर्मस्मारकान् dharmasmārakān
Instrumental धर्मस्मारकेण dharmasmārakeṇa
धर्मस्मारकाभ्याम् dharmasmārakābhyām
धर्मस्मारकैः dharmasmārakaiḥ
Dative धर्मस्मारकाय dharmasmārakāya
धर्मस्मारकाभ्याम् dharmasmārakābhyām
धर्मस्मारकेभ्यः dharmasmārakebhyaḥ
Ablative धर्मस्मारकात् dharmasmārakāt
धर्मस्मारकाभ्याम् dharmasmārakābhyām
धर्मस्मारकेभ्यः dharmasmārakebhyaḥ
Genitive धर्मस्मारकस्य dharmasmārakasya
धर्मस्मारकयोः dharmasmārakayoḥ
धर्मस्मारकाणाम् dharmasmārakāṇām
Locative धर्मस्मारके dharmasmārake
धर्मस्मारकयोः dharmasmārakayoḥ
धर्मस्मारकेषु dharmasmārakeṣu