| Singular | Dual | Plural |
Nominative |
धर्मस्वामी
dharmasvāmī
|
धर्मस्वामिनौ
dharmasvāminau
|
धर्मस्वामिनः
dharmasvāminaḥ
|
Vocative |
धर्मस्वामिन्
dharmasvāmin
|
धर्मस्वामिनौ
dharmasvāminau
|
धर्मस्वामिनः
dharmasvāminaḥ
|
Accusative |
धर्मस्वामिनम्
dharmasvāminam
|
धर्मस्वामिनौ
dharmasvāminau
|
धर्मस्वामिनः
dharmasvāminaḥ
|
Instrumental |
धर्मस्वामिना
dharmasvāminā
|
धर्मस्वामिभ्याम्
dharmasvāmibhyām
|
धर्मस्वामिभिः
dharmasvāmibhiḥ
|
Dative |
धर्मस्वामिने
dharmasvāmine
|
धर्मस्वामिभ्याम्
dharmasvāmibhyām
|
धर्मस्वामिभ्यः
dharmasvāmibhyaḥ
|
Ablative |
धर्मस्वामिनः
dharmasvāminaḥ
|
धर्मस्वामिभ्याम्
dharmasvāmibhyām
|
धर्मस्वामिभ्यः
dharmasvāmibhyaḥ
|
Genitive |
धर्मस्वामिनः
dharmasvāminaḥ
|
धर्मस्वामिनोः
dharmasvāminoḥ
|
धर्मस्वामिनाम्
dharmasvāminām
|
Locative |
धर्मस्वामिनि
dharmasvāmini
|
धर्मस्वामिनोः
dharmasvāminoḥ
|
धर्मस्वामिषु
dharmasvāmiṣu
|