Sanskrit tools

Sanskrit declension


Declension of धर्मस्वामिन् dharmasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धर्मस्वामी dharmasvāmī
धर्मस्वामिनौ dharmasvāminau
धर्मस्वामिनः dharmasvāminaḥ
Vocative धर्मस्वामिन् dharmasvāmin
धर्मस्वामिनौ dharmasvāminau
धर्मस्वामिनः dharmasvāminaḥ
Accusative धर्मस्वामिनम् dharmasvāminam
धर्मस्वामिनौ dharmasvāminau
धर्मस्वामिनः dharmasvāminaḥ
Instrumental धर्मस्वामिना dharmasvāminā
धर्मस्वामिभ्याम् dharmasvāmibhyām
धर्मस्वामिभिः dharmasvāmibhiḥ
Dative धर्मस्वामिने dharmasvāmine
धर्मस्वामिभ्याम् dharmasvāmibhyām
धर्मस्वामिभ्यः dharmasvāmibhyaḥ
Ablative धर्मस्वामिनः dharmasvāminaḥ
धर्मस्वामिभ्याम् dharmasvāmibhyām
धर्मस्वामिभ्यः dharmasvāmibhyaḥ
Genitive धर्मस्वामिनः dharmasvāminaḥ
धर्मस्वामिनोः dharmasvāminoḥ
धर्मस्वामिनाम् dharmasvāminām
Locative धर्मस्वामिनि dharmasvāmini
धर्मस्वामिनोः dharmasvāminoḥ
धर्मस्वामिषु dharmasvāmiṣu