Sanskrit tools

Sanskrit declension


Declension of धर्महन्तृ dharmahantṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative धर्महन्तृ dharmahantṛ
धर्महन्तृणी dharmahantṛṇī
धर्महन्तॄणि dharmahantṝṇi
Vocative धर्महन्तः dharmahantaḥ
धर्महन्तारौ dharmahantārau
धर्महन्तारः dharmahantāraḥ
Accusative धर्महन्तारम् dharmahantāram
धर्महन्तारौ dharmahantārau
धर्महन्तॄन् dharmahantṝn
Instrumental धर्महन्तृणा dharmahantṛṇā
धर्महन्त्रा dharmahantrā
धर्महन्तृभ्याम् dharmahantṛbhyām
धर्महन्तृभिः dharmahantṛbhiḥ
Dative धर्महन्तृणे dharmahantṛṇe
धर्महन्त्रे dharmahantre
धर्महन्तृभ्याम् dharmahantṛbhyām
धर्महन्तृभ्यः dharmahantṛbhyaḥ
Ablative धर्महन्तृणः dharmahantṛṇaḥ
धर्महन्तुः dharmahantuḥ
धर्महन्तृभ्याम् dharmahantṛbhyām
धर्महन्तृभ्यः dharmahantṛbhyaḥ
Genitive धर्महन्तृणः dharmahantṛṇaḥ
धर्महन्तुः dharmahantuḥ
धर्महन्तृणोः dharmahantṛṇoḥ
धर्महन्त्रोः dharmahantroḥ
धर्महन्तॄणाम् dharmahantṝṇām
Locative धर्महन्तृणि dharmahantṛṇi
धर्महन्तरि dharmahantari
धर्महन्तृणोः dharmahantṛṇoḥ
धर्महन्त्रोः dharmahantroḥ
धर्महन्तृषु dharmahantṛṣu