Singular | Dual | Plural | |
Nominative |
धर्महन्तृ
dharmahantṛ |
धर्महन्तृणी
dharmahantṛṇī |
धर्महन्तॄणि
dharmahantṝṇi |
Vocative |
धर्महन्तः
dharmahantaḥ |
धर्महन्तारौ
dharmahantārau |
धर्महन्तारः
dharmahantāraḥ |
Accusative |
धर्महन्तारम्
dharmahantāram |
धर्महन्तारौ
dharmahantārau |
धर्महन्तॄन्
dharmahantṝn |
Instrumental |
धर्महन्तृणा
dharmahantṛṇā धर्महन्त्रा dharmahantrā |
धर्महन्तृभ्याम्
dharmahantṛbhyām |
धर्महन्तृभिः
dharmahantṛbhiḥ |
Dative |
धर्महन्तृणे
dharmahantṛṇe धर्महन्त्रे dharmahantre |
धर्महन्तृभ्याम्
dharmahantṛbhyām |
धर्महन्तृभ्यः
dharmahantṛbhyaḥ |
Ablative |
धर्महन्तृणः
dharmahantṛṇaḥ धर्महन्तुः dharmahantuḥ |
धर्महन्तृभ्याम्
dharmahantṛbhyām |
धर्महन्तृभ्यः
dharmahantṛbhyaḥ |
Genitive |
धर्महन्तृणः
dharmahantṛṇaḥ धर्महन्तुः dharmahantuḥ |
धर्महन्तृणोः
dharmahantṛṇoḥ धर्महन्त्रोः dharmahantroḥ |
धर्महन्तॄणाम्
dharmahantṝṇām |
Locative |
धर्महन्तृणि
dharmahantṛṇi धर्महन्तरि dharmahantari |
धर्महन्तृणोः
dharmahantṛṇoḥ धर्महन्त्रोः dharmahantroḥ |
धर्महन्तृषु
dharmahantṛṣu |