| Singular | Dual | Plural |
Nominative |
धर्माकरः
dharmākaraḥ
|
धर्माकरौ
dharmākarau
|
धर्माकराः
dharmākarāḥ
|
Vocative |
धर्माकर
dharmākara
|
धर्माकरौ
dharmākarau
|
धर्माकराः
dharmākarāḥ
|
Accusative |
धर्माकरम्
dharmākaram
|
धर्माकरौ
dharmākarau
|
धर्माकरान्
dharmākarān
|
Instrumental |
धर्माकरेण
dharmākareṇa
|
धर्माकराभ्याम्
dharmākarābhyām
|
धर्माकरैः
dharmākaraiḥ
|
Dative |
धर्माकराय
dharmākarāya
|
धर्माकराभ्याम्
dharmākarābhyām
|
धर्माकरेभ्यः
dharmākarebhyaḥ
|
Ablative |
धर्माकरात्
dharmākarāt
|
धर्माकराभ्याम्
dharmākarābhyām
|
धर्माकरेभ्यः
dharmākarebhyaḥ
|
Genitive |
धर्माकरस्य
dharmākarasya
|
धर्माकरयोः
dharmākarayoḥ
|
धर्माकराणाम्
dharmākarāṇām
|
Locative |
धर्माकरे
dharmākare
|
धर्माकरयोः
dharmākarayoḥ
|
धर्माकरेषु
dharmākareṣu
|