Sanskrit tools

Sanskrit declension


Declension of धर्माकर dharmākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माकरः dharmākaraḥ
धर्माकरौ dharmākarau
धर्माकराः dharmākarāḥ
Vocative धर्माकर dharmākara
धर्माकरौ dharmākarau
धर्माकराः dharmākarāḥ
Accusative धर्माकरम् dharmākaram
धर्माकरौ dharmākarau
धर्माकरान् dharmākarān
Instrumental धर्माकरेण dharmākareṇa
धर्माकराभ्याम् dharmākarābhyām
धर्माकरैः dharmākaraiḥ
Dative धर्माकराय dharmākarāya
धर्माकराभ्याम् dharmākarābhyām
धर्माकरेभ्यः dharmākarebhyaḥ
Ablative धर्माकरात् dharmākarāt
धर्माकराभ्याम् dharmākarābhyām
धर्माकरेभ्यः dharmākarebhyaḥ
Genitive धर्माकरस्य dharmākarasya
धर्माकरयोः dharmākarayoḥ
धर्माकराणाम् dharmākarāṇām
Locative धर्माकरे dharmākare
धर्माकरयोः dharmākarayoḥ
धर्माकरेषु dharmākareṣu