Sanskrit tools

Sanskrit declension


Declension of धर्माक्षर dharmākṣara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माक्षरम् dharmākṣaram
धर्माक्षरे dharmākṣare
धर्माक्षराणि dharmākṣarāṇi
Vocative धर्माक्षर dharmākṣara
धर्माक्षरे dharmākṣare
धर्माक्षराणि dharmākṣarāṇi
Accusative धर्माक्षरम् dharmākṣaram
धर्माक्षरे dharmākṣare
धर्माक्षराणि dharmākṣarāṇi
Instrumental धर्माक्षरेण dharmākṣareṇa
धर्माक्षराभ्याम् dharmākṣarābhyām
धर्माक्षरैः dharmākṣaraiḥ
Dative धर्माक्षराय dharmākṣarāya
धर्माक्षराभ्याम् dharmākṣarābhyām
धर्माक्षरेभ्यः dharmākṣarebhyaḥ
Ablative धर्माक्षरात् dharmākṣarāt
धर्माक्षराभ्याम् dharmākṣarābhyām
धर्माक्षरेभ्यः dharmākṣarebhyaḥ
Genitive धर्माक्षरस्य dharmākṣarasya
धर्माक्षरयोः dharmākṣarayoḥ
धर्माक्षराणाम् dharmākṣarāṇām
Locative धर्माक्षरे dharmākṣare
धर्माक्षरयोः dharmākṣarayoḥ
धर्माक्षरेषु dharmākṣareṣu