Sanskrit tools

Sanskrit declension


Declension of धर्माक्षेप dharmākṣepa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माक्षेपः dharmākṣepaḥ
धर्माक्षेपौ dharmākṣepau
धर्माक्षेपाः dharmākṣepāḥ
Vocative धर्माक्षेप dharmākṣepa
धर्माक्षेपौ dharmākṣepau
धर्माक्षेपाः dharmākṣepāḥ
Accusative धर्माक्षेपम् dharmākṣepam
धर्माक्षेपौ dharmākṣepau
धर्माक्षेपान् dharmākṣepān
Instrumental धर्माक्षेपेण dharmākṣepeṇa
धर्माक्षेपाभ्याम् dharmākṣepābhyām
धर्माक्षेपैः dharmākṣepaiḥ
Dative धर्माक्षेपाय dharmākṣepāya
धर्माक्षेपाभ्याम् dharmākṣepābhyām
धर्माक्षेपेभ्यः dharmākṣepebhyaḥ
Ablative धर्माक्षेपात् dharmākṣepāt
धर्माक्षेपाभ्याम् dharmākṣepābhyām
धर्माक्षेपेभ्यः dharmākṣepebhyaḥ
Genitive धर्माक्षेपस्य dharmākṣepasya
धर्माक्षेपयोः dharmākṣepayoḥ
धर्माक्षेपाणाम् dharmākṣepāṇām
Locative धर्माक्षेपे dharmākṣepe
धर्माक्षेपयोः dharmākṣepayoḥ
धर्माक्षेपेषु dharmākṣepeṣu