| Singular | Dual | Plural |
Nominative |
धर्माक्षेपः
dharmākṣepaḥ
|
धर्माक्षेपौ
dharmākṣepau
|
धर्माक्षेपाः
dharmākṣepāḥ
|
Vocative |
धर्माक्षेप
dharmākṣepa
|
धर्माक्षेपौ
dharmākṣepau
|
धर्माक्षेपाः
dharmākṣepāḥ
|
Accusative |
धर्माक्षेपम्
dharmākṣepam
|
धर्माक्षेपौ
dharmākṣepau
|
धर्माक्षेपान्
dharmākṣepān
|
Instrumental |
धर्माक्षेपेण
dharmākṣepeṇa
|
धर्माक्षेपाभ्याम्
dharmākṣepābhyām
|
धर्माक्षेपैः
dharmākṣepaiḥ
|
Dative |
धर्माक्षेपाय
dharmākṣepāya
|
धर्माक्षेपाभ्याम्
dharmākṣepābhyām
|
धर्माक्षेपेभ्यः
dharmākṣepebhyaḥ
|
Ablative |
धर्माक्षेपात्
dharmākṣepāt
|
धर्माक्षेपाभ्याम्
dharmākṣepābhyām
|
धर्माक्षेपेभ्यः
dharmākṣepebhyaḥ
|
Genitive |
धर्माक्षेपस्य
dharmākṣepasya
|
धर्माक्षेपयोः
dharmākṣepayoḥ
|
धर्माक्षेपाणाम्
dharmākṣepāṇām
|
Locative |
धर्माक्षेपे
dharmākṣepe
|
धर्माक्षेपयोः
dharmākṣepayoḥ
|
धर्माक्षेपेषु
dharmākṣepeṣu
|