| Singular | Dual | Plural |
Nominative |
धर्माचार्यः
dharmācāryaḥ
|
धर्माचार्यौ
dharmācāryau
|
धर्माचार्याः
dharmācāryāḥ
|
Vocative |
धर्माचार्य
dharmācārya
|
धर्माचार्यौ
dharmācāryau
|
धर्माचार्याः
dharmācāryāḥ
|
Accusative |
धर्माचार्यम्
dharmācāryam
|
धर्माचार्यौ
dharmācāryau
|
धर्माचार्यान्
dharmācāryān
|
Instrumental |
धर्माचार्येण
dharmācāryeṇa
|
धर्माचार्याभ्याम्
dharmācāryābhyām
|
धर्माचार्यैः
dharmācāryaiḥ
|
Dative |
धर्माचार्याय
dharmācāryāya
|
धर्माचार्याभ्याम्
dharmācāryābhyām
|
धर्माचार्येभ्यः
dharmācāryebhyaḥ
|
Ablative |
धर्माचार्यात्
dharmācāryāt
|
धर्माचार्याभ्याम्
dharmācāryābhyām
|
धर्माचार्येभ्यः
dharmācāryebhyaḥ
|
Genitive |
धर्माचार्यस्य
dharmācāryasya
|
धर्माचार्ययोः
dharmācāryayoḥ
|
धर्माचार्याणाम्
dharmācāryāṇām
|
Locative |
धर्माचार्ये
dharmācārye
|
धर्माचार्ययोः
dharmācāryayoḥ
|
धर्माचार्येषु
dharmācāryeṣu
|