Sanskrit tools

Sanskrit declension


Declension of धर्माचार्य dharmācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माचार्यः dharmācāryaḥ
धर्माचार्यौ dharmācāryau
धर्माचार्याः dharmācāryāḥ
Vocative धर्माचार्य dharmācārya
धर्माचार्यौ dharmācāryau
धर्माचार्याः dharmācāryāḥ
Accusative धर्माचार्यम् dharmācāryam
धर्माचार्यौ dharmācāryau
धर्माचार्यान् dharmācāryān
Instrumental धर्माचार्येण dharmācāryeṇa
धर्माचार्याभ्याम् dharmācāryābhyām
धर्माचार्यैः dharmācāryaiḥ
Dative धर्माचार्याय dharmācāryāya
धर्माचार्याभ्याम् dharmācāryābhyām
धर्माचार्येभ्यः dharmācāryebhyaḥ
Ablative धर्माचार्यात् dharmācāryāt
धर्माचार्याभ्याम् dharmācāryābhyām
धर्माचार्येभ्यः dharmācāryebhyaḥ
Genitive धर्माचार्यस्य dharmācāryasya
धर्माचार्ययोः dharmācāryayoḥ
धर्माचार्याणाम् dharmācāryāṇām
Locative धर्माचार्ये dharmācārye
धर्माचार्ययोः dharmācāryayoḥ
धर्माचार्येषु dharmācāryeṣu