Sanskrit tools

Sanskrit declension


Declension of धर्मातिक्रम dharmātikrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मातिक्रमः dharmātikramaḥ
धर्मातिक्रमौ dharmātikramau
धर्मातिक्रमाः dharmātikramāḥ
Vocative धर्मातिक्रम dharmātikrama
धर्मातिक्रमौ dharmātikramau
धर्मातिक्रमाः dharmātikramāḥ
Accusative धर्मातिक्रमम् dharmātikramam
धर्मातिक्रमौ dharmātikramau
धर्मातिक्रमान् dharmātikramān
Instrumental धर्मातिक्रमेण dharmātikrameṇa
धर्मातिक्रमाभ्याम् dharmātikramābhyām
धर्मातिक्रमैः dharmātikramaiḥ
Dative धर्मातिक्रमाय dharmātikramāya
धर्मातिक्रमाभ्याम् dharmātikramābhyām
धर्मातिक्रमेभ्यः dharmātikramebhyaḥ
Ablative धर्मातिक्रमात् dharmātikramāt
धर्मातिक्रमाभ्याम् dharmātikramābhyām
धर्मातिक्रमेभ्यः dharmātikramebhyaḥ
Genitive धर्मातिक्रमस्य dharmātikramasya
धर्मातिक्रमयोः dharmātikramayoḥ
धर्मातिक्रमाणाम् dharmātikramāṇām
Locative धर्मातिक्रमे dharmātikrame
धर्मातिक्रमयोः dharmātikramayoḥ
धर्मातिक्रमेषु dharmātikrameṣu