| Singular | Dual | Plural |
| Nominative |
धर्मातिक्रमः
dharmātikramaḥ
|
धर्मातिक्रमौ
dharmātikramau
|
धर्मातिक्रमाः
dharmātikramāḥ
|
| Vocative |
धर्मातिक्रम
dharmātikrama
|
धर्मातिक्रमौ
dharmātikramau
|
धर्मातिक्रमाः
dharmātikramāḥ
|
| Accusative |
धर्मातिक्रमम्
dharmātikramam
|
धर्मातिक्रमौ
dharmātikramau
|
धर्मातिक्रमान्
dharmātikramān
|
| Instrumental |
धर्मातिक्रमेण
dharmātikrameṇa
|
धर्मातिक्रमाभ्याम्
dharmātikramābhyām
|
धर्मातिक्रमैः
dharmātikramaiḥ
|
| Dative |
धर्मातिक्रमाय
dharmātikramāya
|
धर्मातिक्रमाभ्याम्
dharmātikramābhyām
|
धर्मातिक्रमेभ्यः
dharmātikramebhyaḥ
|
| Ablative |
धर्मातिक्रमात्
dharmātikramāt
|
धर्मातिक्रमाभ्याम्
dharmātikramābhyām
|
धर्मातिक्रमेभ्यः
dharmātikramebhyaḥ
|
| Genitive |
धर्मातिक्रमस्य
dharmātikramasya
|
धर्मातिक्रमयोः
dharmātikramayoḥ
|
धर्मातिक्रमाणाम्
dharmātikramāṇām
|
| Locative |
धर्मातिक्रमे
dharmātikrame
|
धर्मातिक्रमयोः
dharmātikramayoḥ
|
धर्मातिक्रमेषु
dharmātikrameṣu
|