| Singular | Dual | Plural |
Nominative |
धर्मात्मजः
dharmātmajaḥ
|
धर्मात्मजौ
dharmātmajau
|
धर्मात्मजाः
dharmātmajāḥ
|
Vocative |
धर्मात्मज
dharmātmaja
|
धर्मात्मजौ
dharmātmajau
|
धर्मात्मजाः
dharmātmajāḥ
|
Accusative |
धर्मात्मजम्
dharmātmajam
|
धर्मात्मजौ
dharmātmajau
|
धर्मात्मजान्
dharmātmajān
|
Instrumental |
धर्मात्मजेन
dharmātmajena
|
धर्मात्मजाभ्याम्
dharmātmajābhyām
|
धर्मात्मजैः
dharmātmajaiḥ
|
Dative |
धर्मात्मजाय
dharmātmajāya
|
धर्मात्मजाभ्याम्
dharmātmajābhyām
|
धर्मात्मजेभ्यः
dharmātmajebhyaḥ
|
Ablative |
धर्मात्मजात्
dharmātmajāt
|
धर्मात्मजाभ्याम्
dharmātmajābhyām
|
धर्मात्मजेभ्यः
dharmātmajebhyaḥ
|
Genitive |
धर्मात्मजस्य
dharmātmajasya
|
धर्मात्मजयोः
dharmātmajayoḥ
|
धर्मात्मजानाम्
dharmātmajānām
|
Locative |
धर्मात्मजे
dharmātmaje
|
धर्मात्मजयोः
dharmātmajayoḥ
|
धर्मात्मजेषु
dharmātmajeṣu
|