Sanskrit tools

Sanskrit declension


Declension of धर्मात्मज dharmātmaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मात्मजः dharmātmajaḥ
धर्मात्मजौ dharmātmajau
धर्मात्मजाः dharmātmajāḥ
Vocative धर्मात्मज dharmātmaja
धर्मात्मजौ dharmātmajau
धर्मात्मजाः dharmātmajāḥ
Accusative धर्मात्मजम् dharmātmajam
धर्मात्मजौ dharmātmajau
धर्मात्मजान् dharmātmajān
Instrumental धर्मात्मजेन dharmātmajena
धर्मात्मजाभ्याम् dharmātmajābhyām
धर्मात्मजैः dharmātmajaiḥ
Dative धर्मात्मजाय dharmātmajāya
धर्मात्मजाभ्याम् dharmātmajābhyām
धर्मात्मजेभ्यः dharmātmajebhyaḥ
Ablative धर्मात्मजात् dharmātmajāt
धर्मात्मजाभ्याम् dharmātmajābhyām
धर्मात्मजेभ्यः dharmātmajebhyaḥ
Genitive धर्मात्मजस्य dharmātmajasya
धर्मात्मजयोः dharmātmajayoḥ
धर्मात्मजानाम् dharmātmajānām
Locative धर्मात्मजे dharmātmaje
धर्मात्मजयोः dharmātmajayoḥ
धर्मात्मजेषु dharmātmajeṣu