| Singular | Dual | Plural |
Nominative |
धर्मात्मा
dharmātmā
|
धर्मात्मे
dharmātme
|
धर्मात्माः
dharmātmāḥ
|
Vocative |
धर्मात्मे
dharmātme
|
धर्मात्मे
dharmātme
|
धर्मात्माः
dharmātmāḥ
|
Accusative |
धर्मात्माम्
dharmātmām
|
धर्मात्मे
dharmātme
|
धर्मात्माः
dharmātmāḥ
|
Instrumental |
धर्मात्मया
dharmātmayā
|
धर्मात्माभ्याम्
dharmātmābhyām
|
धर्मात्माभिः
dharmātmābhiḥ
|
Dative |
धर्मात्मायै
dharmātmāyai
|
धर्मात्माभ्याम्
dharmātmābhyām
|
धर्मात्माभ्यः
dharmātmābhyaḥ
|
Ablative |
धर्मात्मायाः
dharmātmāyāḥ
|
धर्मात्माभ्याम्
dharmātmābhyām
|
धर्मात्माभ्यः
dharmātmābhyaḥ
|
Genitive |
धर्मात्मायाः
dharmātmāyāḥ
|
धर्मात्मयोः
dharmātmayoḥ
|
धर्मात्मानाम्
dharmātmānām
|
Locative |
धर्मात्मायाम्
dharmātmāyām
|
धर्मात्मयोः
dharmātmayoḥ
|
धर्मात्मासु
dharmātmāsu
|