Sanskrit tools

Sanskrit declension


Declension of धर्मात्मा dharmātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्मात्मा dharmātmā
धर्मात्मे dharmātme
धर्मात्माः dharmātmāḥ
Vocative धर्मात्मे dharmātme
धर्मात्मे dharmātme
धर्मात्माः dharmātmāḥ
Accusative धर्मात्माम् dharmātmām
धर्मात्मे dharmātme
धर्मात्माः dharmātmāḥ
Instrumental धर्मात्मया dharmātmayā
धर्मात्माभ्याम् dharmātmābhyām
धर्मात्माभिः dharmātmābhiḥ
Dative धर्मात्मायै dharmātmāyai
धर्मात्माभ्याम् dharmātmābhyām
धर्मात्माभ्यः dharmātmābhyaḥ
Ablative धर्मात्मायाः dharmātmāyāḥ
धर्मात्माभ्याम् dharmātmābhyām
धर्मात्माभ्यः dharmātmābhyaḥ
Genitive धर्मात्मायाः dharmātmāyāḥ
धर्मात्मयोः dharmātmayoḥ
धर्मात्मानाम् dharmātmānām
Locative धर्मात्मायाम् dharmātmāyām
धर्मात्मयोः dharmātmayoḥ
धर्मात्मासु dharmātmāsu