Sanskrit tools

Sanskrit declension


Declension of धर्माधर्मज्ञ dharmādharmajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधर्मज्ञम् dharmādharmajñam
धर्माधर्मज्ञे dharmādharmajñe
धर्माधर्मज्ञानि dharmādharmajñāni
Vocative धर्माधर्मज्ञ dharmādharmajña
धर्माधर्मज्ञे dharmādharmajñe
धर्माधर्मज्ञानि dharmādharmajñāni
Accusative धर्माधर्मज्ञम् dharmādharmajñam
धर्माधर्मज्ञे dharmādharmajñe
धर्माधर्मज्ञानि dharmādharmajñāni
Instrumental धर्माधर्मज्ञेन dharmādharmajñena
धर्माधर्मज्ञाभ्याम् dharmādharmajñābhyām
धर्माधर्मज्ञैः dharmādharmajñaiḥ
Dative धर्माधर्मज्ञाय dharmādharmajñāya
धर्माधर्मज्ञाभ्याम् dharmādharmajñābhyām
धर्माधर्मज्ञेभ्यः dharmādharmajñebhyaḥ
Ablative धर्माधर्मज्ञात् dharmādharmajñāt
धर्माधर्मज्ञाभ्याम् dharmādharmajñābhyām
धर्माधर्मज्ञेभ्यः dharmādharmajñebhyaḥ
Genitive धर्माधर्मज्ञस्य dharmādharmajñasya
धर्माधर्मज्ञयोः dharmādharmajñayoḥ
धर्माधर्मज्ञानाम् dharmādharmajñānām
Locative धर्माधर्मज्ञे dharmādharmajñe
धर्माधर्मज्ञयोः dharmādharmajñayoḥ
धर्माधर्मज्ञेषु dharmādharmajñeṣu