| Singular | Dual | Plural |
Nominative |
धर्माधर्मज्ञम्
dharmādharmajñam
|
धर्माधर्मज्ञे
dharmādharmajñe
|
धर्माधर्मज्ञानि
dharmādharmajñāni
|
Vocative |
धर्माधर्मज्ञ
dharmādharmajña
|
धर्माधर्मज्ञे
dharmādharmajñe
|
धर्माधर्मज्ञानि
dharmādharmajñāni
|
Accusative |
धर्माधर्मज्ञम्
dharmādharmajñam
|
धर्माधर्मज्ञे
dharmādharmajñe
|
धर्माधर्मज्ञानि
dharmādharmajñāni
|
Instrumental |
धर्माधर्मज्ञेन
dharmādharmajñena
|
धर्माधर्मज्ञाभ्याम्
dharmādharmajñābhyām
|
धर्माधर्मज्ञैः
dharmādharmajñaiḥ
|
Dative |
धर्माधर्मज्ञाय
dharmādharmajñāya
|
धर्माधर्मज्ञाभ्याम्
dharmādharmajñābhyām
|
धर्माधर्मज्ञेभ्यः
dharmādharmajñebhyaḥ
|
Ablative |
धर्माधर्मज्ञात्
dharmādharmajñāt
|
धर्माधर्मज्ञाभ्याम्
dharmādharmajñābhyām
|
धर्माधर्मज्ञेभ्यः
dharmādharmajñebhyaḥ
|
Genitive |
धर्माधर्मज्ञस्य
dharmādharmajñasya
|
धर्माधर्मज्ञयोः
dharmādharmajñayoḥ
|
धर्माधर्मज्ञानाम्
dharmādharmajñānām
|
Locative |
धर्माधर्मज्ञे
dharmādharmajñe
|
धर्माधर्मज्ञयोः
dharmādharmajñayoḥ
|
धर्माधर्मज्ञेषु
dharmādharmajñeṣu
|