Sanskrit tools

Sanskrit declension


Declension of धर्माधर्मपरीक्षण dharmādharmaparīkṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधर्मपरीक्षणम् dharmādharmaparīkṣaṇam
धर्माधर्मपरीक्षणे dharmādharmaparīkṣaṇe
धर्माधर्मपरीक्षणानि dharmādharmaparīkṣaṇāni
Vocative धर्माधर्मपरीक्षण dharmādharmaparīkṣaṇa
धर्माधर्मपरीक्षणे dharmādharmaparīkṣaṇe
धर्माधर्मपरीक्षणानि dharmādharmaparīkṣaṇāni
Accusative धर्माधर्मपरीक्षणम् dharmādharmaparīkṣaṇam
धर्माधर्मपरीक्षणे dharmādharmaparīkṣaṇe
धर्माधर्मपरीक्षणानि dharmādharmaparīkṣaṇāni
Instrumental धर्माधर्मपरीक्षणेन dharmādharmaparīkṣaṇena
धर्माधर्मपरीक्षणाभ्याम् dharmādharmaparīkṣaṇābhyām
धर्माधर्मपरीक्षणैः dharmādharmaparīkṣaṇaiḥ
Dative धर्माधर्मपरीक्षणाय dharmādharmaparīkṣaṇāya
धर्माधर्मपरीक्षणाभ्याम् dharmādharmaparīkṣaṇābhyām
धर्माधर्मपरीक्षणेभ्यः dharmādharmaparīkṣaṇebhyaḥ
Ablative धर्माधर्मपरीक्षणात् dharmādharmaparīkṣaṇāt
धर्माधर्मपरीक्षणाभ्याम् dharmādharmaparīkṣaṇābhyām
धर्माधर्मपरीक्षणेभ्यः dharmādharmaparīkṣaṇebhyaḥ
Genitive धर्माधर्मपरीक्षणस्य dharmādharmaparīkṣaṇasya
धर्माधर्मपरीक्षणयोः dharmādharmaparīkṣaṇayoḥ
धर्माधर्मपरीक्षणानाम् dharmādharmaparīkṣaṇānām
Locative धर्माधर्मपरीक्षणे dharmādharmaparīkṣaṇe
धर्माधर्मपरीक्षणयोः dharmādharmaparīkṣaṇayoḥ
धर्माधर्मपरीक्षणेषु dharmādharmaparīkṣaṇeṣu