| Singular | Dual | Plural |
Nominative |
धर्माधर्मपरीक्षणम्
dharmādharmaparīkṣaṇam
|
धर्माधर्मपरीक्षणे
dharmādharmaparīkṣaṇe
|
धर्माधर्मपरीक्षणानि
dharmādharmaparīkṣaṇāni
|
Vocative |
धर्माधर्मपरीक्षण
dharmādharmaparīkṣaṇa
|
धर्माधर्मपरीक्षणे
dharmādharmaparīkṣaṇe
|
धर्माधर्मपरीक्षणानि
dharmādharmaparīkṣaṇāni
|
Accusative |
धर्माधर्मपरीक्षणम्
dharmādharmaparīkṣaṇam
|
धर्माधर्मपरीक्षणे
dharmādharmaparīkṣaṇe
|
धर्माधर्मपरीक्षणानि
dharmādharmaparīkṣaṇāni
|
Instrumental |
धर्माधर्मपरीक्षणेन
dharmādharmaparīkṣaṇena
|
धर्माधर्मपरीक्षणाभ्याम्
dharmādharmaparīkṣaṇābhyām
|
धर्माधर्मपरीक्षणैः
dharmādharmaparīkṣaṇaiḥ
|
Dative |
धर्माधर्मपरीक्षणाय
dharmādharmaparīkṣaṇāya
|
धर्माधर्मपरीक्षणाभ्याम्
dharmādharmaparīkṣaṇābhyām
|
धर्माधर्मपरीक्षणेभ्यः
dharmādharmaparīkṣaṇebhyaḥ
|
Ablative |
धर्माधर्मपरीक्षणात्
dharmādharmaparīkṣaṇāt
|
धर्माधर्मपरीक्षणाभ्याम्
dharmādharmaparīkṣaṇābhyām
|
धर्माधर्मपरीक्षणेभ्यः
dharmādharmaparīkṣaṇebhyaḥ
|
Genitive |
धर्माधर्मपरीक्षणस्य
dharmādharmaparīkṣaṇasya
|
धर्माधर्मपरीक्षणयोः
dharmādharmaparīkṣaṇayoḥ
|
धर्माधर्मपरीक्षणानाम्
dharmādharmaparīkṣaṇānām
|
Locative |
धर्माधर्मपरीक्षणे
dharmādharmaparīkṣaṇe
|
धर्माधर्मपरीक्षणयोः
dharmādharmaparīkṣaṇayoḥ
|
धर्माधर्मपरीक्षणेषु
dharmādharmaparīkṣaṇeṣu
|