Sanskrit tools

Sanskrit declension


Declension of धर्माधर्मपरीक्षा dharmādharmaparīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधर्मपरीक्षा dharmādharmaparīkṣā
धर्माधर्मपरीक्षे dharmādharmaparīkṣe
धर्माधर्मपरीक्षाः dharmādharmaparīkṣāḥ
Vocative धर्माधर्मपरीक्षे dharmādharmaparīkṣe
धर्माधर्मपरीक्षे dharmādharmaparīkṣe
धर्माधर्मपरीक्षाः dharmādharmaparīkṣāḥ
Accusative धर्माधर्मपरीक्षाम् dharmādharmaparīkṣām
धर्माधर्मपरीक्षे dharmādharmaparīkṣe
धर्माधर्मपरीक्षाः dharmādharmaparīkṣāḥ
Instrumental धर्माधर्मपरीक्षया dharmādharmaparīkṣayā
धर्माधर्मपरीक्षाभ्याम् dharmādharmaparīkṣābhyām
धर्माधर्मपरीक्षाभिः dharmādharmaparīkṣābhiḥ
Dative धर्माधर्मपरीक्षायै dharmādharmaparīkṣāyai
धर्माधर्मपरीक्षाभ्याम् dharmādharmaparīkṣābhyām
धर्माधर्मपरीक्षाभ्यः dharmādharmaparīkṣābhyaḥ
Ablative धर्माधर्मपरीक्षायाः dharmādharmaparīkṣāyāḥ
धर्माधर्मपरीक्षाभ्याम् dharmādharmaparīkṣābhyām
धर्माधर्मपरीक्षाभ्यः dharmādharmaparīkṣābhyaḥ
Genitive धर्माधर्मपरीक्षायाः dharmādharmaparīkṣāyāḥ
धर्माधर्मपरीक्षयोः dharmādharmaparīkṣayoḥ
धर्माधर्मपरीक्षाणाम् dharmādharmaparīkṣāṇām
Locative धर्माधर्मपरीक्षायाम् dharmādharmaparīkṣāyām
धर्माधर्मपरीक्षयोः dharmādharmaparīkṣayoḥ
धर्माधर्मपरीक्षासु dharmādharmaparīkṣāsu