| Singular | Dual | Plural |
Nominative |
धर्माधर्मपरीक्षा
dharmādharmaparīkṣā
|
धर्माधर्मपरीक्षे
dharmādharmaparīkṣe
|
धर्माधर्मपरीक्षाः
dharmādharmaparīkṣāḥ
|
Vocative |
धर्माधर्मपरीक्षे
dharmādharmaparīkṣe
|
धर्माधर्मपरीक्षे
dharmādharmaparīkṣe
|
धर्माधर्मपरीक्षाः
dharmādharmaparīkṣāḥ
|
Accusative |
धर्माधर्मपरीक्षाम्
dharmādharmaparīkṣām
|
धर्माधर्मपरीक्षे
dharmādharmaparīkṣe
|
धर्माधर्मपरीक्षाः
dharmādharmaparīkṣāḥ
|
Instrumental |
धर्माधर्मपरीक्षया
dharmādharmaparīkṣayā
|
धर्माधर्मपरीक्षाभ्याम्
dharmādharmaparīkṣābhyām
|
धर्माधर्मपरीक्षाभिः
dharmādharmaparīkṣābhiḥ
|
Dative |
धर्माधर्मपरीक्षायै
dharmādharmaparīkṣāyai
|
धर्माधर्मपरीक्षाभ्याम्
dharmādharmaparīkṣābhyām
|
धर्माधर्मपरीक्षाभ्यः
dharmādharmaparīkṣābhyaḥ
|
Ablative |
धर्माधर्मपरीक्षायाः
dharmādharmaparīkṣāyāḥ
|
धर्माधर्मपरीक्षाभ्याम्
dharmādharmaparīkṣābhyām
|
धर्माधर्मपरीक्षाभ्यः
dharmādharmaparīkṣābhyaḥ
|
Genitive |
धर्माधर्मपरीक्षायाः
dharmādharmaparīkṣāyāḥ
|
धर्माधर्मपरीक्षयोः
dharmādharmaparīkṣayoḥ
|
धर्माधर्मपरीक्षाणाम्
dharmādharmaparīkṣāṇām
|
Locative |
धर्माधर्मपरीक्षायाम्
dharmādharmaparīkṣāyām
|
धर्माधर्मपरीक्षयोः
dharmādharmaparīkṣayoḥ
|
धर्माधर्मपरीक्षासु
dharmādharmaparīkṣāsu
|