| Singular | Dual | Plural |
Nominative |
धर्माधर्मव्यवस्थाः
dharmādharmavyavasthāḥ
|
धर्माधर्मव्यवस्थौ
dharmādharmavyavasthau
|
धर्माधर्मव्यवस्थाः
dharmādharmavyavasthāḥ
|
Vocative |
धर्माधर्मव्यवस्थाः
dharmādharmavyavasthāḥ
|
धर्माधर्मव्यवस्थौ
dharmādharmavyavasthau
|
धर्माधर्मव्यवस्थाः
dharmādharmavyavasthāḥ
|
Accusative |
धर्माधर्मव्यवस्थाम्
dharmādharmavyavasthām
|
धर्माधर्मव्यवस्थौ
dharmādharmavyavasthau
|
धर्माधर्मव्यवस्थः
dharmādharmavyavasthaḥ
|
Instrumental |
धर्माधर्मव्यवस्था
dharmādharmavyavasthā
|
धर्माधर्मव्यवस्थाभ्याम्
dharmādharmavyavasthābhyām
|
धर्माधर्मव्यवस्थाभिः
dharmādharmavyavasthābhiḥ
|
Dative |
धर्माधर्मव्यवस्थे
dharmādharmavyavasthe
|
धर्माधर्मव्यवस्थाभ्याम्
dharmādharmavyavasthābhyām
|
धर्माधर्मव्यवस्थाभ्यः
dharmādharmavyavasthābhyaḥ
|
Ablative |
धर्माधर्मव्यवस्थः
dharmādharmavyavasthaḥ
|
धर्माधर्मव्यवस्थाभ्याम्
dharmādharmavyavasthābhyām
|
धर्माधर्मव्यवस्थाभ्यः
dharmādharmavyavasthābhyaḥ
|
Genitive |
धर्माधर्मव्यवस्थः
dharmādharmavyavasthaḥ
|
धर्माधर्मव्यवस्थोः
dharmādharmavyavasthoḥ
|
धर्माधर्मव्यवस्थाम्
dharmādharmavyavasthām
|
Locative |
धर्माधर्मव्यवस्थि
dharmādharmavyavasthi
|
धर्माधर्मव्यवस्थोः
dharmādharmavyavasthoḥ
|
धर्माधर्मव्यवस्थासु
dharmādharmavyavasthāsu
|