| Singular | Dual | Plural |
Nominative |
धर्माधिकरणः
dharmādhikaraṇaḥ
|
धर्माधिकरणौ
dharmādhikaraṇau
|
धर्माधिकरणाः
dharmādhikaraṇāḥ
|
Vocative |
धर्माधिकरण
dharmādhikaraṇa
|
धर्माधिकरणौ
dharmādhikaraṇau
|
धर्माधिकरणाः
dharmādhikaraṇāḥ
|
Accusative |
धर्माधिकरणम्
dharmādhikaraṇam
|
धर्माधिकरणौ
dharmādhikaraṇau
|
धर्माधिकरणान्
dharmādhikaraṇān
|
Instrumental |
धर्माधिकरणेन
dharmādhikaraṇena
|
धर्माधिकरणाभ्याम्
dharmādhikaraṇābhyām
|
धर्माधिकरणैः
dharmādhikaraṇaiḥ
|
Dative |
धर्माधिकरणाय
dharmādhikaraṇāya
|
धर्माधिकरणाभ्याम्
dharmādhikaraṇābhyām
|
धर्माधिकरणेभ्यः
dharmādhikaraṇebhyaḥ
|
Ablative |
धर्माधिकरणात्
dharmādhikaraṇāt
|
धर्माधिकरणाभ्याम्
dharmādhikaraṇābhyām
|
धर्माधिकरणेभ्यः
dharmādhikaraṇebhyaḥ
|
Genitive |
धर्माधिकरणस्य
dharmādhikaraṇasya
|
धर्माधिकरणयोः
dharmādhikaraṇayoḥ
|
धर्माधिकरणानाम्
dharmādhikaraṇānām
|
Locative |
धर्माधिकरणे
dharmādhikaraṇe
|
धर्माधिकरणयोः
dharmādhikaraṇayoḥ
|
धर्माधिकरणेषु
dharmādhikaraṇeṣu
|