Sanskrit tools

Sanskrit declension


Declension of धर्माधिकरण dharmādhikaraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धर्माधिकरणः dharmādhikaraṇaḥ
धर्माधिकरणौ dharmādhikaraṇau
धर्माधिकरणाः dharmādhikaraṇāḥ
Vocative धर्माधिकरण dharmādhikaraṇa
धर्माधिकरणौ dharmādhikaraṇau
धर्माधिकरणाः dharmādhikaraṇāḥ
Accusative धर्माधिकरणम् dharmādhikaraṇam
धर्माधिकरणौ dharmādhikaraṇau
धर्माधिकरणान् dharmādhikaraṇān
Instrumental धर्माधिकरणेन dharmādhikaraṇena
धर्माधिकरणाभ्याम् dharmādhikaraṇābhyām
धर्माधिकरणैः dharmādhikaraṇaiḥ
Dative धर्माधिकरणाय dharmādhikaraṇāya
धर्माधिकरणाभ्याम् dharmādhikaraṇābhyām
धर्माधिकरणेभ्यः dharmādhikaraṇebhyaḥ
Ablative धर्माधिकरणात् dharmādhikaraṇāt
धर्माधिकरणाभ्याम् dharmādhikaraṇābhyām
धर्माधिकरणेभ्यः dharmādhikaraṇebhyaḥ
Genitive धर्माधिकरणस्य dharmādhikaraṇasya
धर्माधिकरणयोः dharmādhikaraṇayoḥ
धर्माधिकरणानाम् dharmādhikaraṇānām
Locative धर्माधिकरणे dharmādhikaraṇe
धर्माधिकरणयोः dharmādhikaraṇayoḥ
धर्माधिकरणेषु dharmādhikaraṇeṣu